SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ शीलादिस्य १ लानां ताम्रपत्रो १३३ १० दावर्त शतद्वयं पंचनवत्याधिक सोहंग सोपरिकर सवातभूतप्रत्ययं सधान्यहिर __ण्यादेयं सद ११ शापराधं सोत्पद्यमानविष्टिकं सर्वराजकीयानामहस्तप्रक्षेपणीयं पूर्वप्रत्तब्रह्मदेयवर्जितं १२ भूमिच्छिद्रन्यायेनाचन्द्राकार्णवक्षितिसरित्पर्वतसमकालीन धर्मदेयतया प्रतिपा.: दित यतोपरिलि १३ खितस्थित्या भुज्यमानं न कैश्विद्यासेधे वर्तितव्यमागामिभद्रनृपतिभिरष्यस्मद्वंशजैर न्यै नित्यान्यै१४ श्वाण्यस्थिरं मानुष्यं सामन्यं च भूमिदानफलमवगच्छद्धिरयमस्मदायोनुम--- न्तव्य ४ परिपा१५ लयितव्यश्चेत्युक्तं च भगवता वेदव्यासेन व्यासेन । बहुभिर्वसुधाभुक्ता राजमि स्सगरादिभिः य१६ स्य यस्य यदाभूमि तस्य तम्य तदा फलं० यानीह दारिद्यमयान्नरेन्द्रर्द्धनानि धर्मायतनीकृतानि १७ निभुक्तमल्यप्रतिमानि तानि को नाम साधु पुनराददीत =षष्टिं वर्षसहस्राणि स्व मगे मोदति भू १८ मिदः आच्छेचा चानुमता च तान्येव नरके वसेदिति ॥ दृतकश्चात्र श्रीखर ग्रहः लिखितं सन्धिवि१९ ग्रहाधिकृतदिविरपतिचन्द्रमहिना ।। सं [ २९० भद्रपद ब ८ स्वहस्तोममः ५१. दावत मा दा 51 नामा त्यधिक प्रत्यायं. ५. १२ पाया पादित; यत उपरि ५.१६ वाया भूमिस्त. ५, १७ पायो निभुक्तमाल्य. ५.१४ पायो मापद. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy