SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ शीलादित्य १ लानां ताम्रपत्रो अक्षरान्तर पतरूं पहेलं १ ओ स्वस्ति विजयस्कन्धावारागुलभीपद्वारहोम्यवसकापसभप्रणता मित्राणामैत्रका णामतुलबल २ संपन्नमण्डलाभोगसंसक्ताहारशतलद्धप्रतापालप्रतापोपानतदानमानार्जवोपार्जितानुरा ३ गादनुरक्तमौलभृतश्रेणीबलावाप्तराज्यश्रियः परममाहेश्वरश्रीभटादिव्यवच्छिन्न राजवंशान्माता ४ पिकृचरणारविन्दप्रणतिप्रविधौताशेषाकल्मषः शैशवत्प्रभृतिखगद्वितीयबाहुरेव सम दपरगज ५ घटस्फोटनप्रकाशितसत्त्वनिकषस्तत्प्रभावप्रणतारातिचूडारत्नप्रभाससाक्तपादनस्वर श्मिसंहतिस्सक ६ लस्प्रितिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरन्बनान्वर्थराजशब्दः रूपकान्तिस्यै. यंगाम्भीर्य ७ बुद्धिसम्पद्भिः स्मरशशाङ्कादिराजोदधित्रिदशगुरुधनशानतिशयानश्शरणागताभयप्र दानपरतया ८ तृणवदपास्ताशेषस्ककार्यफलप्रार्थनधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचरीव सकल२ भुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगृहसेनस्तस्य सुतस्तत्पादनखमयूख सन्तानविस्त १० जाह्ववीजलौघप्रक्षालिताशेषकाल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभावि वागृतस्सै ११ रभसमाभिगामिकैगुणैस्सहजशक्तिशिक्षाविशेषविस्मापितखिलबलधनुर्द्धरः प्रथमन स्पातिसम १२ तिसृष्टानामनुपालयितधर्मदायानामपाकर्ता प्रजोपघातकारिणामुपप्लवानां दर्श यिता श्रीसरस्व १३ त्योरेकधिवसस्य संहतरातिपक्षलक्ष्मीपारिभोगदक्षविक्रमोपसंप्राप्तविमलपार्थिवश्रीः पर १४ ममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुद्धयातस्सकालाजगदनन्दनात्यद्भुतगुण. समुदयस्थगतिसम पं.१ बाय ओं; वास प्रणतामित्रा. पं. २ वाय। संसक्त; लब्ध पोपनत पं.४ बायोपितः प्रविधौताशेषः शैशवात्प्र. पं. ५ वाया संप्रत.. स्मृति: रचना; शब्दो. ५.८ या फल, प्रार्थनाधि; चारीव. प... पायो कल्मषः; वाश्रित ५.११ पाया कैर्गुणे, ताखिलबल रानाभानरपति. ५.१२ पायापालयिता. ५. 13वांया रेकाधिवासस्य; संहताराति; परिभोग. ५. १४ वाया सकलजगदान. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy