SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ११८ गुजरातना ऐतिहासिक लेख २७ देयस्सदशापराधस्सोत्पद्यम विष्टिस्सर्वराजकीयानाम[ हस्तप्रक्षेपणीयः पूर्व प्रत्तदेवबादेय२८ वर्जितः भूमिच्छिद्रन्यायेनाचन्द्रार्कार्णवक्षितिसरित्पर्वतसमकालीनोव्यवच्छित्ति भोग्यः धर्मदेय त२९ या प्रतिपादितः यत उ[ चित ]या[ च देवाग्राहारस्थिया भुज्यमनकः न कश्चित्परिपन्थनीयः आगा३० मिभद्रनृपतिभिरप्यस्माद्वंश[ जैरन्यानित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सा. मान्यं च भूमिदानफलम३१ वगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्चेति ॥ बहुमिसुधा भुक्ता राजमिस्सगरादि३२ भिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ।। यानीह दारिद्रयभयान्नरन्दै र्द्धननिधर्मीयतनी३३ कृतानि निर्भुक्तमाप्रति मा नि तानि को नाम साधुः पुनराददीत ॥ षष्टिं वर्षसह सा ]णि स्वर्गे मो. ३४ देत भूमिदः आच्छेता चानुमन्ता च तान्येव नरके वसेत् ॥ दूतकश्चात्र भट्टा दित्ययशाः लिखित ३५ संन्धिविग्रहाधिकृतदिविरपतिवत्रभट्टिना ॥ स २०० ८० ६ ज्येष्ठ व ६ ॥ स्वहस्तो मम ॥ १ पाया स्पद्यमान २ वाय। दाय ३ वां भुज्यमानकः ४ पाया रन्था, ५ पाया रेन्त्रैर्द्धनानि १ पाया लिखित "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy