SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ शीलादित्य १ लानां ताम्रपत्रो १४ लस्समरशतविजयशोभासनाथमण्डलाग्रद्युतिभासुरतरान्स पीठोदूदगुरुमनोरथमम हाभारस्सर्व१५ विद्यापरावरविभागाधिगमविमलमतिरपिसर्वतस्सुभाषितलवेनापि सुखोपपाद[ नी] यपरितोषस्स१६ मग्रलोकागाधगाम्भीर्यहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खिली भूतकृतयुगनृ१७ पतिपथविशोधनाधिगतोदप्रकीर्तिर्द्धमानुप रो ]घोज्वलनरीकृतार्थसुखसंपदुपसे वानिरू ढघ : 1 [ा दि[ त्य] १८ द्वितीयनामा परममाहेश्वरः श्रीशिलादित्य कुशली सानेवायु[ क्त कविनि १९ हाँ त रचाटभटकुमारामात्यदीनन्यांश्च यथाभिसंबद्धयमानका स ]मा जाप .... .... ... ... .... २० दि[ २ ] यथा मया[ मातपित्रो *]: पुण्याप्या[ यना य वलभी[ प्रतिष्ठि तराज्ञीदुड्डाकारितवि ] ... ... .... .... पतरूं बीजुं २१ ...... ....पिण्डपातशयनासन[ ग्ला ]नप्रत्ययभैषज्यपरिष्कारात्वं बु ] [द्धाना ] ..... ... २२ ..... ..... ष्पमाल्यदीपतैलाधुपयोगार्थ विहारस्य च खण्डस्फुटितप्रति[सं] २३ ... पण्ड( ! स्कूपिका ! पुण्यानकस्थत्यन्तर्गतउच्चापद्रके कुटुम्बिसू____ र्यकप्रत्ययक्षेत्रं [ तथा ] २४ ... .... [प्रत्य ]यक्षे[ ]तथा कक्विजनामेअर्बिकपत्ययापि । तथा ____ कुम्भारप्रत्यवापि तथेन्द्राणिपद्रके २५ .. ... स्प्रत्ययक्षेत्र तथा वलभीस्वतलसीनिपुष्पवाटिकाकूपकचतुष्टयमेवमयं क्षेत्रत्रयवापि२६ द्वयपुप्पवटिकोकूपकचतुष्टयसमेतो प्रामस्सोद्रहस्सोपरिकरस्सवातभूतप्रत्यायस्स धान्यहिरण्या १ पाया रांस २ पाय धोज्ज्वल ३ वाया श्रीशीला, ४ वाय त्यादीन, ५ पायो त्यै चापाके ७ वयो वापी । वायो पुष्प, ४ वाया पुष्पवाटिका. पाया "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy