SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ द गुजरातना ऐतिहासिक लेख अक्षरान्तर पतलं पहेलं १ ओं स्वस्त वलभितः प्रसभप्रणतामित्राणांमै त्रकाणाम तुलबलसंपन्नमण्डलामो गसंसक्तप्रहारशतलब्धप्रतापात्प्रतापो२ पनतदानमाना। ज वोपा जिं ]तानुरागादनुरक्तमौलभृतश्रे[ पी ]बलावातरा. ज्यश्रियः परममाहेश्वरश्रीभटादि३ व्यवच्छिन्नरजवंशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवानं. भृतिखाद्वितीयबाहुरेव ४ समदपरगजघटास्फोटनप्रकाशितस त्व निकषस्तत्प्रभावप्रणतारातिचूडारत्नप्रभा संसक्तपादनखरश्मि५ संघतिस्सरले सतिप्रणीतमार्ग सम्यक्परिपालनप्रजाहृदयरंजनान्वर्थराजशब्द:रूप कान्तिस्थैर्य धैर्य६ गाम्भीर्य्यबुद्धिसंपद्भिः स्मरशाशाकदि राजोदधितृदर्शगुरुधनेशानतिशयानः शर णागताभयप्रदान७ परतया तृणवदपास्ताशे। ष स्वका[ ये फल[ : प्रार्थनाधिकार्थप्रदानानन्दि. तविद्वत्सुहृत्प्रणयिहृदयः पाद८ चारीव सकलभुवनमण्डलाभोगप्रमोदः पाममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पा दनखमयूर्ख सन्तान९ विसृतजाह्नवीजलौघप्रक्षालिताशेषकरुमषः प्रणयिशतसहस्रोपजीव्यमानसम्मद्रूपलो भादिवा श्रिता : *] १. सरभसमाभिगामिकैग्गुणैस्सहजशक्तिशिक्षाविशेषविस्मापिताखिलबलधनुर्द्धरः प्रथ मनरपतिसमतिस११. ष्टानामनुपालयिताधर्मदायानामपाकर्ता प्रजोपधातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरका१२ घिवासस्य संघौरातिपक्षलक्ष्मीयरिमोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थि वश्रीः परममाहेश्व१३ र: श्रीधरसेनस्तस्य सुतस्तत्पादानुयातस्सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थ गितसमप्रदिग्मण्ड वाया स्वस्ति २ वांयस वलभीत 3 पाय राज ४ पायो द्वितीया ५ पाया संहतिस्सकल ६ पाया मार्ग ७ वाया शशाङ्काद्रि ८ बाय त्रिदश वायो मयूख १० बांया संहता "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy