SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ धरसेन २ जानां बनावटी ताम्रपत्र अक्षरान्तर पहेल्लू पतसं १ ओं स्वस्ति श्रीवलभितः सकलपृथ्वीपालमौलिमालापरिचुंबितचरणारविन्दो मिजभु जस्तम्भोड़तवि२ श्वविश्वांभरभार परममाहेस्वरो निजभुजबलनिहत्तसकलरिपुकुलललनालोचनः कमलविनि३ स्मृतवारिधारापरिशांतकोपानलः कलिकालकलकित्तलोकपापनिर्णाशनचतुरतरा शुभाचरितः श्री४ भट्टार्कस्तस्य सूनुरास्वन्डल इव खन्डितविक्रम पृथुरिव पृथुतरयशोवितानविमली कृतसकल. ५ दिगान्तश्चतुः सागरमेखलाय भुवः पालयिता संस्कृतप्रकृतापमंशाभाषात्रयपति बद्धप्रबन्धरच. ६ नानिपुणातरांतकरणो विपश्चित्समाजमानसरजहंस समरशिरोविदारितरातिकरीघर कुंभस्थलप. ७ क्षालितरुधिरधारनिकुरुंघकालसंध्योजितविश्वांतारालः करीराजइव सदादानार्दिक तकरो हिमाचल८ इवांतसरालोतितुगश्चा रत्नाकर इव बहुसत्वाश्रयोतिगंभिरश्च शिशिरेतरकिरणा इव निजपादच्छाया९ क्रांतमहामहीधरचक्रवालः श्रीगुहसेनस्तस्य सुनुरनुपमगुणगणाधरभूतो भुतनथ१० इव रिपुपूरा भेत चतुरांभोधिवेलामेखलाय भुतधाच्या भर्चा निजभुजबलहठाकृष्णस मस्तसापत्नसंपत्कः ११ पङ्कजनाभ इव सदा लक्ष्मिनिवासो विबुद्धधुनीप्रवाह इव भुवनत्रयपवित्रकरणोद्य तो दिन१२ कर इव करनिकरनिहतबहुतारारिपुतिमिरविसारो विशादतरयशोराशिप्रसरप्रसाधि१३ तासकलदिगंतभुतलः कमलासन इव विबुद्धवृन्दसंसेवित पयोदसमयजलधरनिवाह इव सकलाशा२३ ५. १ पाया भीत:- पं. २ बाधा विश्वंभर; श्वरो; लोचन पं. 3 बाया परिश्रान्त; कलकाधित; तरशुभचारितः-५, ४ पायो भटार्क; राखण्ड; वाखण्डितविक्रमः ५.५ पायो दिगन्त; मेखलाया, प्राकृता. ५.६ पाया निपुणतरान्तः; राजहंमः, तारातिकरिघटा ५. ७ क्यो धारा; करि; नार्दीकृत; 41 पाया इवालिसरको; तुअब, गंभीर; किरण; पं. ४ पायो सुनुरगणधर; भूतनाथ. ५ १. पाय रिपुपुरा भेत्ता; चतुरभो; मेखलाया भूत कृष्ट ५. ११ पां लक्ष्मी; वियुध; 4. १२ वाय! बहुतर; विस्तारो विशद. ५. 13 पाया तसकल; भुतुल:; विबुध;-सेवितः ४ . "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy