SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १०८ गुजरातना ऐतिहासिक लेख १४ परीपूरणाकुशलो लोकसंतापहारी च वज्रधर इव पटुतरधिषणो बहुद्रेकच महारा__जाधिराजप१५ रमेश्वरपरमभट्टारकः श्रीधरसेनदव कुशली सर्वानेव राष्ट्रपतिविषयपतिग्रामकू टायुक्तका१६ नियुक्तकाधिकमहात्तारादित्समाज्ञापयति अस्तु वो विदितं यथा मय मा१७ तापित्रोरात्मनश्चैवामुष्मिकपुण्यायशोभिवृद्धाये दशपुरविनिर्गत पतरू बीj १ मान्यकौसिकस्यगोत्रच्छंदोगासब्रझचारिभाट्टा इसरस्तस्यसुत२ भादृगोमिंद बलिचस्वैस्वदेवामिहोत्रपञ्चमहायज्ञार्थ कतारग्रामीडशतं वि३ पयंतःपातिनंदीअरकमामो तस्य च घटानानि पुर्वतः गिरिविलिग्रामः दक्षिमतः म. ४ दाविनदि पश्चिमतः समुंद्रो उतरतः देयथलिग्रामः एवमयं स्वचतुराघटनवि शुद्धो ग्रामः सोद्रंग सप५ रिकर सधान्यहिरन्यादेय सोत्पद्यमानवेष्टिक समस्तराजीकयनमप्रवेस्यमाचद्रार्का पर्णवक्षितिसरी६ पर्बतसमानकालिना पुत्रपौत्रांन्वयक्रमोपभोग्य पुर्वप्रतदवब्रह्मदायवर्जमभ्यंतर शिध्य शकनृप७ कालातीतसंवच्छरशतचतुष्टये वैशाख्यं पौर्णमशि उदकातिस्वग्णप्रतिपादितं यतोस्योचि ८ तया ब्रह्मदायस्थित्या कृषतः कर्षयतो मुंजतो भोजयतः प्रतिदिशतो वा न व्या. सेधः प्रवर्ति९ तव्यश्च तथागामिभिरापि नृपतिभिरास्मद्वंस्यैन्योन्या सामान्य भुमिदानफलमवे त्य बिन्दूलो. १० लान्यनित्यैन्यैश्वर्याणि तृणालमाजलबिन्दुचण्चलण्वजिवितमकलय्यस्वदायोनिर्वि सेषोयम११ स्मद्वायोनुमन्तव्य पलयितव्यश्च तथा त्रोक्तं बहुभिर्वसुधा भुक्तराजभिः साग रादिभिः जस्य जस्य य------- - - . .. - ... १४ वाय। परिपूरण; बहुद्च, ५. 1५ पाश देवः; युक्तक ५. १६ पाया महत्तरादीन्स; मया पं. १७ पायो पुण्ययशोभिवृद्धये ५१ पायो तश्चातुर्विद्य; कौशिकसगोच्छदोग;-मह. ५ २ पाया भष्टगोविन्दाय, वैश्वदेवा, प. .३ यथा षयान्त; चाघाटनानि; पूर्वतः ५४ पायो दावी नदी; समुद्र उत्तर, रापाटन सोनंग:-4. ५ वायो करः; ग्यादयः; विष्टिकः; राजकीयानामप्रवेश्यमा, सरि- ५. पायो समानकालीन; पौत्रा. न्यय; भोग्यः पूर्वप्रत्त; माभ्यंतरसिद्धया. पं. ७ वैशाख्यां पौर्णमास्यां; सर्गण प्रतिपादित. ५.५ पाया तव्यः तथा; रापि; रस्मद्वंश्यैर; सामान्यभूमिः बिन्दु. ५. १० पाया नित्यान्य, तृणाचलम चलच; माकलय्य; स्वदायनिविशेषो. पं. 11 वांया स्मद्दा; मन्तव्यः पा; भुक्ता; राजभिः स; यस्य यस्य. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy