SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख १२ रातिचूडारनप्रभासंसक्तसख्यपादनखरष्मिसंहति सकतेस्प्रितिप्रणितमार्गसम्य___ परिपालनाप्रजाहिदैयरंजना १३ दन्वर्थराजशब्दो रुपकान्तिस्थैर्यधैर्यगांभीर्यबंधिसंपद्भिः स्मारशशाङ्काद्रिराजो दधित्रिदशगुरुधनेशानतिशयानः श१४ रणागताभयप्रदानपरतया त्रिणवदपास्ताशेषस्वकार्यफल प्रार्थनाधिकार्थप्रजा (दा ) नानन्दितविद्वच्छुहप्रणयिहृद १५ यः पादचारिख सकलभूवनमण्डलाभोगप्रमोदः परममाहेश्वरी महाराजश्रीगु हसेने तस्य सुत तत्पादनखमयू १६ खसन्तानविनितजौहवीजलौघविक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यभोगसंयुत् रुपलोमा बीजुं पत १७ दिवाश्रितः सैरमाभिगामिकौर्गुणैः सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिनि" १८ ष्टानामनुपालयिता द्वैर्मदायानामपाकर्ता प्रजोपघातकरिणांमुपप्लवोनों दरिशयिती श्रीसरस्वत्योरेकाधिवासस्य सं १९ हतारातिपक्षलविपरिभोगदक्पविक्रमक्रमोपसंप्राप्तविमलपार्थिवैश्री परममाहेश्वरी समंन्तमहाराजश्रीधर २० सेनः कुशली सीनेवायुक्तकविनियूक्तवेदानिकमहत्तरचाटभटध्रुवाधिकरणिकदा ण्डपोषिकशौल्किकावलोक्कि २१ प्रतिसारकचोर धरणिकदशापराधिकराजस्थानियकुमारामात्यादीन्यन्यांश्च यथा सम्बध्यमानका समाज्ञापयत्यस्तु बैं २२ संविदितं यथा मया मातापित्रो"पुण्याप्ययनायात्मनश्चैहिकामुष्मिकयथाभिलषित फलावाप्तये आनर्तपुरवास्तव्यकौश्र ।। २३ वससगोत्राय अथर्वणसबैचारिणे ब्राह्मणरुद्रघोषपुत्ररुद्रगोपाय अम्बरेणुस्थली पापीय इषिकानामः सोद्र १ पायो सव्य २ भने ३ पाया रश्मिसंहतिः ४ वाया स्मृतिप्रणीत ५ हृदय ६ पायो रूप ७ वांय! बुद्धि ८ वांया स्मर ९ पाया तृण १० पाये। फल १५ पाय विद्वत्सुहत्प्रणयि १२ वाया पादचारीव १३ पाया मुक्न १४ वांया गुहसेन १५ पांचौ सुत १६ पाया सन्तान १७ पान्थे। विसृत १८ पायो संपत् १९वाय रूप २० पाय सरसमाभिगामिर्गुणैः २१ पाया सुटाना २२ पाया धर्म २३ या कारणामुपालवानां २४ वाया दर्शयिता २५ पाया लक्ष्मी २६ पायो श्रीः २७ पास माहेश्वरः २८ पाय सामन्त २९ वाया विनियुक्तक ३० पाया पाशिक ३१ पांये चौरोद्धरणिक ३२ पाया राजस्थानीय ३३ पाय दीनन्यांश्च ३४ वांया मानकान् ३५ गाय वः ३६ पाय मातापित्रोः ३७ वांया पुण्याप्यायनाय ३८ बाय ब्रह्मचारिणे "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy