SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ धरसेन २ जानां ताम्रपत्रो २४ * सोपरिकरे सभूतवातप्रत्याय सधान्यहिरण्यदेय स्योत्पद्यमानविष्टीके सद शापराध समस्तराजकीयानामहस्त २५ प्रक्षेपणीयः भूमिच्छिद्रन्यायेन बलिचरुवैश्वदेवामिहोत्रातिथिपञ्चमहायाज्ञिकानां क्रयांनां समुत्सर्पणार्थमाचको २६ पूर्णवसरिक्षितिस्थितिसमकालीनं पुत्रपौत्रान्वयभोग्य" उदकातिसर्गेण ब्रह्मदेयं निस्रिष्टि" यतोस्योचितया ब्रह्मदेयस्थित्या मूं २७ जैतः क्रुषतः कर्षापयतः प्रदिषतः प्रदिशापयतो वा न कैश्चि प्रतिषेधे वर्तितव्य मागाभिभत्रिपतिभिश्चास्मद्वंशजैर २८ न्यद्वंशजैानित्यन्यैश्वर्यन्यस्थिर" मानुष्यं सामान्यच्च भूमिदानफलमवगच्छद्भि___स्यमस्मदायोनुमन्तव्य परिपालयितव्य २९ च [1] यश्चैनमाच्छिंद्यदाच्छिद्यमानं वानुमोदेत स पश्चभिव्हापातकेः सोपयातकैः संयुक्त स्यादित्युक्तंञ्च भगवता वेदव्यासेन व्यसे ३० ने' ।। षष्टी वर्षसहस्राणि स्वर्गे मोदति भूमिदः [1] आच्छेत्ताचामन्ती च तान्येव नरके वसे ॥ पूर्वदत्तां द्विजातिभ्यो यज्ञौद्रक्ष युधिष्ठिरों [1] महीं ३१ महिमतांश्रेष्ठ दानाच्छयेयोनुपालनं ॥ बहुभिर्वसुधाभूका राभि सगरा दिमि" [ 1 ] यस्य यस्य यादी भूमितस्य तस्य तदा फलमिति= [] ३२ स्वहस्तो मम महाराजश्रीघरसेनस्य । लिखितं सन्धिविग्रहाधिकरणाधिक्रित स्कन्दभटेन । चिधिरः । ] से २०० ५० २ वैशाख ब १५ वाया सोश ३ या सोपरिकर ३ सय सभुतवातप्रत्यायः ४ या सधान्यहिरण्यादेयः ५ पाया । सोत्पद्यमानविष्ठीका ६ वाया सदशापराधः ७ क्रियाणां ८ वाया चन्द्रा ९ वांया सरिरिक्षतिसमकालीनः १. पाये। पुत्रपौत्रान्वयभोग्यः ११ वयो ब्रह्मदेयः १२ पायोनिस्रष्ट: १३ पाया भुञ्जतः कृषतः कर्षयतः प्रदिशतः प्रदेशयता १४ वयो कैचित् १५ वाया नृपतिभिधास्मशः १६ या अनित्यान्यैश्वाण्यस्थिर १७ वाया सामान्यश्च १८ पास। मस्मदायोनुमन्तव्यः १९ पायो च्छिद्यादा २० या महापातकैः २१ वांया संयुक्त २२ बाय कञ्च २३ पाया व्यासेन २४ yयो पष्टिं २५ पास चानुमन्ता २६ पाये। वसेत २७ पांया यत्नादक्ष २८ पास युधिष्टिर २९ पाय दानाच्यो ३० पाय भुक्ता ३१ पायो राजमिः ३२ वांया समरादिभिः ३३ बायो यदा ३४ पायो कृत ३५ वयः दूतक. ३६ संवत ३७ वाय। बहुलपक्ष "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy