SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ धरसेन २ जानां ताम्रपत्रो अक्षरान्तर पहेलं पतरूं १ ओं' स्वस्ति वलमितः प्रसभप्रणतामित्राणां मैत्रकाणांमतुलबलसर्पलमण्डलाभोगसंसक्तसंप्रहारशतलब्धप्रताप २ तापोपनतदानमानाजवोपार्जितानुरागोनुरक्तमौलभृतमित्रश्रेणियलावाप्तराज्यश्री परपपाहेश्वरः श्रिसेनापति ३ भटार्कः तस्य सुतस्तत्यादरजोरुमाननतपवित्रिक्रितशिरी शिरोबनतशत्रुचूडामणि प्रभाविच्छुरितपादनखपंक्तिः" ४ "दिधितिदिनानाथक्रिर्पणजनोपजीव्यमानविभवः परममाहेश्वरः" श्रिसेनापति धरसेनस्तस्याजतत्पादाभि ५ मप्रशास्ततरविमलमौलिमणिमन्वादिप्रणित विधिविधानधर्मा धर्मराज इव विहि- तविनयव्यवस्थापैतिराखिल ६ भूवनमण्डलभोगैस्वामिना परमस्वामिना स्वयमुपहितराज्याभिषिको" महाविश्रेण___नावपूतराजश्रिः परममहे ७ धरः श्रीमहाराजद्रोणसीङ्घः सिंह इव तस्यानु स्वभुजबलपराक्रमेण परगजघ टानीकानामेकविजयि" शरणैषि ८ णां शरणमवबोद्धा शार्थतत्वानां कल्पतरुरिव सुहित्प्रेणयिनां यथाभिलषितफ लोपभोगदः परमभागवतः श्रीम९ हाराजध्रुवसेनः तस्यनुजस्तच्चरणारविन्दप्रणतिप्रविधौताशेषकल्मषे सुविधुंध स्वच रितोदकपालिताशेषकलि • कलंक प्रसभनिर्जितारातिपक्षप्रथितमहिमा परमादियभक्तः श्रीमहाराजघर पै. तम्यसुतस्तत्पादसपर्यावाप्त १ पुग्योदय शैषवात्प्रभृति खड्गद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितसत्व निकषः तत्प्रभावप्रणता १५१ २ पाया वलभीतः ३ पाश मैत्रकाणामतुल ४:-मा वर्षेनी अन्य नपत्रामा नया वो સઘન શબ્દ સાંદિ વપરાય છે કે જે શબ્દ આ દાનપત્ર કરતાં પ્રાચીન દાનપત્રોમાં જોવામાં આવે છે. જુઓ એ. भवा. 341. 3१८५ पाया प्रताप ६ वयोमानाजवो ७ पाया श्रेणी ८ वाय। राज्यश्रीः ९पाय श्री १० वाया शिरा ११-१२ भने १३ वा नखपतिदीधितिदीनानाथ १४ पाया कृपण १५ पाया श्री १६ बांया नुजस्तत्पादा १७ वायो प्रणाम ५८ पांयी प्रणति १९ पाया पद्धतिरखिल २० बाय भुवनमण्डलाभोगैक २१ वा राज्याभिषेको २२ पायो महाविधाण २३ वांया राज्यश्रीः २४ या माहेश्वर २५ पाया दोणसिंह २६ पायो तस्यानुज २७वांया विजयी २८ वाया शास्त्रार्थतत्वानां २९ यि सुहत् ३० पाया तस्यानुज ३१पायो कल्मषः ३२ पाया सुविशुद्ध ३३ पांया कलङ्क ३४ पाया धरपड: ३५ पाया पुण्योदयः ३६ बांया शैशवात् ३७ वाया सत्त्व ३३ "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy