SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ध्रुषसेन १ लानां ताम्रपत्रो पतरूं बीजें १३ मातापि ]ोः : पु० ]याप्यायनायात्मनश्च [ऐ ) हिकामुष्मिकयथाभिलषित फलावाप्तिनिम् । इत्तमा ] चन्द्रार् कार्णवक्षितिमरित्पर्बतसमकालीनः वलभीतलस्वमागिनेयी दुड्डाकारित [विहार ?] १८ ... ..[ आ |चार्य भदन्तबुद्धदासकारितविहारकुट्यांप्रतिष्ठापितभगवतां स्सम्य क्संबु ! १९ [ द्धानां बुद्ध नामगन्धधूपपुष्पदीपतैलोपयोगि विहारस्य च खण्डम्फुटितपति त । २० [विशीर्ण प्रतिसंस्कारणार्थ चतुर्दिशाभ्यागतोभयविहारप्रतिवासिभिक्षुसंघस्य २१ [.. पि ]ण्डपातशयनासनग्लानप्रत्यायभैषज्यपरिष्कारोपयोगात्थं च 4२२ [ तिम् ] आदितः । ॥ । यतो भिक्षुसंघाधिकृतानां भुञ्जतां कृषतां प्रदिशतां न कैश्चित्स्वल्पाच्या २३ ६ बाधाक् ] आर्यास्मदवंशजैरागामिनृपतिभिश्चानित्यान्यैश्चण्यिस्थिरं मानुष्यं सामान्य च २५ [ भूमिदानफलगबगच्छद्रियमस्मद्दायोनुमन्तव्यः परिपालयितव्यश्च [॥ यश्चाच्छि २५ [ न्यात् । आच्छिद्यमानं बानुमोदेत स पंचभिर्महापातकैः सोपपातकैस्संयु क्तस्स्यात् [॥ | त्य पि' २६ [ व्या ]स गीतौ श्लोकी भवतः [1] पष्टिं वर्षसहस्राणि स्वर्ग मोदति भूमिदः आच्छेता २७ [ चानुमन्ता ! च ताण्ये नरके वसेत् [॥ बहुभिर्वसुधा भुक्ता राजभिस्सगरा दिमिः यस्य २८ ! यस्य यदा भूमि ]: तस्य तस्य तदा फलमिति स्वहस्तो मम महाप्रतिहार महादण्ड २९ । नायक महाकार्त ] आकृतिक महासामन्त महाराजश्री ध्रुवसेनस्य || दृतको राजस्थानीय भट्टिः ३० [लिखितं किककेनेति ॥ सं २००-१०--७ आश्वयुज । १३ ૧ માં અન બપડા સ ાંકાવાળા છે. પણ છે. અ, લા. ૨ ૫. ૧૦૪ પ્લટ ૨ પ. ૫ અાપેલ પાઠ ५२था धुभेगका सय ७. २ मा पाईयोस डे. ३ [हापि ४वाया तान्येव ५४ હું અને તેને જુજ ભાગ દેખાય છે અને ૧૦ અને ૭નાં ચિહ્નમાં થોડું તૂટે છે, છતાં પાક તદ્દન ચોકકસ છે. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy