SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर १ ओं [] स्वस्ति [ ॥ ] विजयस्कन्ध[ वारात्....वासका ]त्म [सम] प्रण] ___त मि ] Tणां ] म; ऐ] कानामतुलबलस म्] पन्न म[ 0] [ ला]२ भोगसंसक्त संभहारशत[ लब्ध प्रताप]: प्रतापोपनतदानमानार्जवोपार्जितानुरा गानुरक्तमौलभृत३ मित्रंश्रेणीवलावाप्तराज्यश्रीः परममाहेश्वर श्रीसेनापति भटक्कः तस्यसुतस्तच्च रणरजोरुणावनत ४ [ पद]fत्री ] कृतशिराश्शिरोबनतशत्रुचूडामणिप्रभाविच्छरितपादनख पंक्तिदीधितिः दीनानाथजनोप ५ [जीव्य ] मानविभवः परममाहेश्वरः श्रीसेनापति धरसेनः तस्यानुजस्तत्पादामि प्रणामप्रशस्त६ वि मलमौलिमणिम्मन्वादिप्रणीतविधिविधानधर्मा धर्मराज इव विहितविन यव्यवस्थापद्ध. तिरखिलभुवनमण्डलाभोगैकस्वामिना परमस्वामिना स्वयमुपहितराज्याभिषेकमहा८ ( वि ) श्राणनावपूतराजश्रीः परममाहेश्वरश्रीमहाराजद्रोणसिंहस्सिहैव तस्यानुजस्स्वभु९ जबलपराक्रमेण परगजघटानीकानामेकविजयी शरणैषिणां शरणमवयोद्धा १० ( शास्त्रा ) त्यं तत्वानां' कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषितकामफलोपभोगदः ११ [ परमभट्टारकपादानुध्यातो महाप्रतिहार महादण्डनायक महाकार्ता कृतिक महासामन्त १२ महाराज श्री ध्रुवसेनः [ कुशल ]f सवानेव स्वानायुक्तकविनियुक्तक द्राङ्गिक महत्तर चाट भ. १३ टादिनन्यांश्च यथा सं' ब 'ध्यमानकान् समा । ज्ञापय । त्यस्तुवस्संविदितं यथा मया .... १४ मन् ....स्थल संनिकृष्ट वटप्रज्यक ग्रामः सोपरिकक[ र स्स [ द् ] / [ त्य] दान वात भ [ ऊत प्रत्या] १५ [य] : सहान्यैश्व कीर्तिमा........रिभा....ऐ: भ[ ऊ मिच् [छ ) इ [द्रन्य । येन .... मत्ते सं .२ पाया भटार्कः ३१ शं . ४ साधारण पाठ प्रशस्ततर छे... ५. ५. २०५ भां पर तर नशा. ५ बायो राज्य ६ वाया तत्त्वानां . पहले। मक्षर ૨ અથવા જ જેવો લાગે છે. ત્રીજે હોય પણ માત્ર જ દેખાય છે જૂ પણ અ ચેકકસ છે. ૮ ૨ અને ક અ ચેકસ છે. હું આ ગુટક અક્ષરને અર્થ કટપી શકાતો નથી. છેલી છે આ ચેસ છે. "Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy