SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra સમાધિ ४७ www.kobatirth.org 9 સમાધિ 'वेधन्तद्दर्शन' अनुसार समाधि जे प्रहारनी छे : (१) सविङल्प समाधि, (२) निर्विल्य समाधि. ४५ ४८ નિર્વિકલ્પ સમાધિનાં આઠ અંગ બતાવવામાં આવ્યાં છે, અને એ આઠ અંગને જ સવિકલ્પ સમાધિ કહેવામાં આવી છે. નિર્વિકલ્પ સમાધિનાં ચાર विघ्न 'वेदान्तसार' ग्रंथमां जताववामां आव्या छे श्री वैनदर्शन ने પ્રકારની સમાધિનો સુચારુ પદ્ધતિએ પાંચ યોગ દ્વારા સમન્વય કરે છે. ‘યોગવિશિકા'માં આચાર્ય શ્રી હરિભદ્રસૂરિજીએ આ સમન્વય કર્યો છે અને ઉપાધ્યાયજીએ તેને વિશેષ સ્પષ્ટ કર્યો છે. અહીં એ પાંચ યોગો દ્વારા સવિકલ્પ-નિર્વિકલ્પ સમાધિ બતાવવામાં આવે છે. ४: Acharya Shri Kailassagarsuri Gyanmandir (१) स्थान : सलशास्त्रप्रसिद्ध द्वार्योत्सर्ग-पर्यदुबंध-यद्मासनाहि आसनो ૪૬, ૬ઠ્ઠું શમાષ્ટક, શ્લોક ૩. ४७. समाधिः सविकल्पक: निर्विकल्पकश्च । निर्विकल्पस्य अङगानि ४९. ( १ ) स्थानम् : - (१) यमा: अहिंसा - सत्यास्तेब्रह्मचर्यापरिग्रहाः । (२) नियमाः शौच - संतोष- तपः स्वाध्यायेश्वरप्रणिधानानि । (३) आसनानि करचरणादिसंस्थानविशेषलक्षणानि पद्मस्वस्तिकादीनि । (४) प्राणायामा: रेचकपूरककुम्भलक्षणाः प्राणनिग्रहोपायाः । (५) प्रत्याहार : इन्द्रियाणां स्वस्वविषयेभ्यः प्रत्याहरणम् । - (६) धारणा अद्वितीयवस्तुन्यन्तरिन्द्रियधारणम् । (७) ध्यानं अद्वितीयवस्तुनि विच्छिद्य विच्छिद्य अन्तरिन्द्रियवृत्तिप्रवाहः । (८) समाधिस्तु उक्त सविकल्पक एव । - वेदान्तसार ग्रंथे ४८. १ लय - विक्षेप २-३ कषाय ४ रसास्वादलक्षणाश्चत्वारो । - वे सारे. आसनविशेषरूपं कायोत्सर्गपर्यङ् ૪૨૫ कबन्धपद्मासनादिसकलशास्त्रप्रसिद्धम् । (२) ऊर्ण: शब्दः स च क्रियादौ उच्चार्यमाणसूत्रवर्णलक्षणः । (३) अर्थ : शब्दाभिधेयव्यवसायः । For Private And Personal Use Only (४) आलंबनम् : बाह्य प्रतिमादिविषयध्यानम् । (५) रहित: रूपिद्रव्यालम्बनरहितो निर्विकल्पचिन्मात्रसमाधिरूपः योगविंशिका
SR No.008912
Book TitleGyansara
Original Sutra AuthorN/A
AuthorBhadraguptasuri
PublisherMahavir Jain Aradhana Kendra Koba
Publication Year2008
Total Pages553
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy