SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ પા. ૧ સૂ. ૧૦] વ્યાસરચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્તવૈશારદી [ 34 भाष्य सा च संप्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः । कथम्, सुखमहमस्वाप्सम् प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति । दुःखमहमस्वाप्तं स्त्यानं मे मनो भ्रमत्यनवस्थितम् । गाढं मूढोऽहमस्वाप्सम् गुरूणि मे गात्राणि क्लान्तं मे चित्तम् अलसं मुषितमिव तिष्ठतीति । स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे । तदाश्रिता: स्मृतयश्च तद्विषया न स्युः । तस्मात्प्रत्ययविशेषो निद्रा । सा च समाधावितरप्रत्ययवन्निरोद्धव्येति ॥१०॥ જાગ્યા પછી એનો વિચાર કરવામાં આવતો હોવાથી એ વિશેષ प्रारनुं प्रत्यय-ज्ञान छे. डेवी रीते ? "हुं सुखपूर्व सूतो हतो. भारुं प्रसन्न મન બુદ્ધિને ઉજાળે છે.” “હું દુ:ખપૂર્વક સૂતો હતો. મારું મન અસ્થિર બનીને ભમે છે, અને કાંઈ કરવાની ઇચ્છા થતી નથી.” “હું અત્યંત મૂઢ બનીને ગાઢ નિદ્રામાં હતો. મારાં અંગો ભારે છે, ચિત્ત થાકેલું છે, અને પ્રમાદી બનીને નષ્ટ થઈ ગયા જેવું લાગે છે.” નિદ્રા દરમ્યાન આવા અનુભવો થતા ન હોય, તો જાગ્યા પછી, એમનો વિચાર થાય નહીં અને એમના આશ્રયે, એમને વિષય બનાવનારી સ્મૃતિઓ પણ પેદા થાય નહીં. તેથી નિદ્રા વિશેષ પ્રકારનું જ્ઞાન છે. સમાધિ માટે બીજાં જ્ઞાનોની જેમ એનો પણ નિરોધ કરવો જોઈએ. ૧૦ तत्त्ववैशारदी अभावप्रत्ययालम्बना वृत्तिर्निद्रा । अधिकृतं हि वृत्तिपदमनुवादकम् । प्रमाणविपर्ययविकल्पस्मृतीनां वृत्तित्वं प्रति परीक्षकाणामविप्रतिपत्तेः । अतस्तदनूद्यते विशेषविधानाय । निद्रायास्तु वृत्तित्वे परीक्षकाणामस्ति विप्रतिपत्तिरिति वृत्तित्वं. विधेयम् । न च प्रकृतमनुवादकं विधानाय कल्पत इति पुनर्वृत्तिग्रहणम् । जाग्रत्स्वप्नवृत्तीनामभावस्तस्य प्रत्ययः कारणं बुद्धिसत्त्वाच्छादकं तमस्तदेवालम्बनं विषयो यस्याः तथोक्ता वृत्तिर्निद्रा । बुद्धिसत्त्वे हि त्रिगुणे यदा सत्त्वरजसी अभिभूय समस्तकरणावरकमाविरस्ति तमस्तदा बुद्धेर्विषयाकारपरिणामाभावादुद्भूततमोमयीं बुद्धिमवबुध्यमान: पुरुष: सुषुप्तोऽन्तः संज्ञ इत्युच्यते । कस्मात्पुनर्निरुद्धकैवल्ययोरिव वृत्त्यभाव एव न निद्रेत्यत आह-सा च संप्रबोधे प्रत्यवमर्शात्सोपपत्तिकात्स्मरणात्प्रत्ययविशेषः । कथम् । यदा हि सत्त्वसचिवं तम आविरस्ति तदेदृश:
SR No.008883
Book TitlePatanjalina Yoga sutro
Original Sutra AuthorN/A
AuthorGautam Patel, Ramkrushna Tuljaram Vyas
PublisherSanskrit Sahitya Academy Gandhinagar
Publication Year2004
Total Pages512
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy