SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ * * * * * * * * * * * * * * * * * * * * * * * * * Meawkwardwararhwardhashrdhrarhwarkadhwarhwaraxbudhwaranandwdhwardhanbum કપાલ cascostoscoccorsoccorso cascosso cascostosco boscossos costosowassastosowassa તેમના ભિન્નત્વનો નિવેશ કરવો જ રહ્યો. मुक्तावली : अत्र समवायिकारणे प्रत्यासन्नं द्विविधं कार्यैकार्थप्रत्यासत्त्या कारणैकार्थप्रत्यासत्या च । आद्यं यथा घटादिकं प्रति कपालसंयोगादिकमसमवायिकारणम् । तत्र कार्येण घटेन सह कारणस्य कपालसंयोगस्य एकस्मिन् कपाले प्रत्यासत्तिरस्ति । - મુક્તાવલી : અસમવાયિકારણને સમજાયિકારણમાં प्रत्यासन्नम् | ते रीते : (१) कार्यैकार्थप्रत्यासत्त्या भने (२) कारणैकार्थप्रत्यासत्त्या । आर्यनी साथे में अर्थमा असमायि।२९॥ २३ ते कार्यैकार्थप्रत्यासत्ति ઘટકાર્ય પાલાસંયોગ થી સમાયિકારણમાં પ્રત્યાયન કહેવાય અને કાર્યની | સાથે નહિ કિન્તુ કાર્યના સમવાયિકારણની સાથે જે એક જગ્યાએ રહે તે અસમવાયિકારણ ફરવાર્થપ્રત્યાજ્યિાં પ્રત્યાયન કહેવાય. (१) कार्यैकार्थप्रत्यासत्तिः-ह.त. घ2 आर्य छ, मेनु समवाय॥२९॥ ४५८ छ અને અસમાયિકારણ કપાલદ્રયસંયોગ છે. આ કપાલદ્રયસંયોગ એ ઘટરૂપ કાર્યની સાથે એક અર્થ કપાલમાં રહી જાય છે. જે કપાલમાં ઘટ છે તે જ કપાલમાં કપાલદ્વયસંયોગ ५९ छे. ____ कार्येण घटेन सह कारणस्य कपालद्वयसंयोगस्य एकस्मिन् अर्थे कपाले प्रत्यासत्तिः । ___-0 साथे मे अर्थमा वयसंयो। २यो ते कार्यैकार्थप्रत्यासत्तिः । मुक्तावली : द्वितीयं यथा घटरूपं प्रति कपालरूपमसमवायिकारणम् । तत्र स्वगतरूपादिकं प्रति समवायिकारणं घटः, तेन सह कपालरूपस्यैकस्मिन् कपाले प्रत्यासत्तिरस्ति । तथा च क्वचित्समवायसम्बन्धेन क्वचित्स्वसमवायिसमवेतत्वसम्बन्धेनेति फलितोऽर्थः । इत्थं च कार्यैकार्थकारणैकार्थान्यतरप्रत्यासत्त्या समवायिकारणे प्रत्यासन्नं कारणं ज्ञानादिभिन्नमसमवायिकारणमिति सामान्यलक्षणं पर्यवसितम् । आभ्यां समवायिकारणासमवायि 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来少 pegorprgonggupongargन्यायसिद्धान्तभऽdiacी लाम-१.।
SR No.008881
Book TitleNyaya Siddhanta Muktavali Part 1
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2006
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy