SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ * * * * * * * * * * * * * * * * * istisistes cestorstaxtaxtorstoesos testatarsustatutarsastushootoutstarstructor forses to th Musbahvawbakrohibraramarwarhwarashwariwsadhvacawwamicxviobworkwobahasawarsawarihatibahubahvan તેલના સ્નેહમાં વધતાં તે પ્રકૃષ્ટ સ્નેહ તરત જ દહનને અનુકૂળ બને, અર્થાત્ ભડકો કરે. कारिकावली : नित्यतादि प्रथमवत्किन्तु देहमयोनिजम् । इन्द्रियं रसनं सिन्धुहिमादिविषयो मतः ॥४०॥ मुक्तावली : प्रथमवदिति । पृथिव्या इवेत्यर्थः । तथाहि-जलं द्विविधं नित्यमनित्यं च, परमाणुरूपं नित्यं, ढ्यणुकादिकं सर्वमनित्यमवयवसमवेतं च । अनित्यमपि त्रिविधं शरीरेन्द्रियविषयभेदात् । पृथिवीतो यो विशेषस्तमाह - किन्त्विति । देहमयोनिजम्, अयोनिजमेवेत्यर्थः । जलीयं शरीरम् वसणलोके प्रसिद्धम् । इन्द्रियमिति । जलीयमित्यर्थः । तथाहि-रसनं | जलीयं गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् सक्तुरसाभिव्यञ्जकोदकवत् । रसनेन्द्रियसन्निकर्षे व्यभिचारवारणाय द्रव्यत्वं देयम् । विषयं दर्शयति| सिन्धुहिमादिरिति । सिन्धुः समुद्रः। हिमं तुषारः । आदिपदात्सरित्कासारकरकादिः सर्वोऽपि ग्राह्यः । 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来 १.नित्य (५२मा ३५) १. शरीर ४८ भनित्य ४ ---------- २.न्द्रिय २. अनित्य 3.विषय (६व्यY३५) આ અંગેનું નિરૂપણ પૃથ્વીવત્ સમજવું. વિશેષ આ પ્રમાણે : શરીર : જલીય દેહ માત્ર અયોનિજ છે. જલીય દેહ વરૂણ લોકમાં હોય. धन्द्रिय : रसनं जलीयं, गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात्, सक्तुरसाभिव्यञ्जकोदकवत् । डी ५९॥ पूर्ववत् २सनेन्द्रिय संनिभा व्यभिया२ निवा२। 'दव्यत्वे सति' विशेष . (दव्यत्वे सति गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् ।) न्यायसिद्धान्तभुतावली नाम-१. (१४४) megapugingonyms
SR No.008881
Book TitleNyaya Siddhanta Muktavali Part 1
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year2006
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy