SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ | ४०८ | શ્રી જીવાજીવાભિગમ સૂત્ર एवं आयंसगाणं, थालाणं, पाईणं, सुपइट्ठगाणं, मणोगुलियाणं, वायकरगाणं, चित्ताणंरयणकरंडगाणं, पुप्फचोरीणं जावलोमहत्थचोरीणं,पुप्फपडलाणं जावलोमहत्थ पडलगाणं, सीहासणाणं, छत्ताणं, चामराणं, तेलसमुग्गाणं जावअंजणसमुग्गाणंझयाणं; अट्ठसहस्संधूवकडुच्छ्याणं विउव्वति; तेसाभाविए विउव्विए य कलसे य जावधूवकडुच्छए य गेण्हंति, गेण्हित्ता विजयाओ रायहाणीओ पडिणिक्खमंति, पडिणिक्खमित्ता ताए उक्किट्ठाए जावदिव्वाए देवगईए तिरियमसखेज्जाणदीवसमुदाणमज्झमज्झेण वीईवयमाणा वीईवयमाणा जेणेण खीरोदे समुद्दे तेणेव उवागच्छति, उवागच्छित्ता खीरोदयं गिण्हित्ता जाइंतत्थ उप्पलाई जावसहस्सपत्ताईताइंगिण्हंति, गिण्हित्ता जेणेव पुक्खरोदे समुद्दे तेणेव उवागच्छंति, उवागच्छित्ता पुक्खरोदगं गेहंति, पुक्खरोदगं गिण्हित्ता जाई तत्थ उप्पलाई जाव सहस्सपत्ताइताइगिण्हंति, गिण्हित्ता जेणेव समयखेते जेणेव भरहेरवयाइंवासाइंजेणेव मागधवरदामपभासाइतित्थाइतेणेव उवागच्छति,तेणेव उवागच्छित्ता तित्थोदगंगिण्हंति, गिण्हित्ता तित्थमट्टियं गेहंति, गेण्हित्ता जेणेव गंगा सिंधुरत्ता रत्तवईसलिला तेणेव उवागच्छति, उवागच्छित्ता सरितोदगंगेहंति,गेण्हित्ता उभओतडमट्टियंगेहंति, गेण्हित्ता; __ जेणेव चुल्लहिमवंत-सिहरिवासह-पव्वया तेणेव उवागच्छंति, उवागच्छित्ता सव्वतुवरे यसव्वपुप्फेयसव्वगंधेयसव्वमल्लेयसव्वोसहिसिद्धत्थए गिण्हति, गिण्हित्ता जेणेव पउमद्दह पुंडरीयद्दहा तेणेव उवागच्छति, उवागच्छित्ता दहोदगंगेण्हति, जाइंतत्थ उप्पलाई जावसहस्सपत्ताईताइंगेण्हंति, ताइंगेण्हित्ता; । ___ जेणेव हेमवय हेरण्णवयाइवासाइंजेणेव रोहिय रोहितससुवण्णकूल-रुप्पकूलाओ महाणईओतेणेव उवागच्छति, उवागच्छित्ता सलिलोदगंगेहंति,गेण्हित्ता उभओतडमट्टियं गेण्हति,गेण्हित्ता जेणेव सहावाईमालवंतपरियागा वट्टवेयड्डपव्वया तेणेव उवागच्छति, उवागच्छित्ता सव्वतुवरे य जाव सव्वोसहिसिद्धत्थए यगेण्हति, गेण्हित्ता; ___ जेणेव महाहिमवंत-रुप्पिवासहरपव्वया तेणेव उवागच्छति, उवागच्छित्ता सव्वतुवरे सव्वोसहिसिद्धत्थए यगेण्हति,गेण्हित्ताजेणेवमहापउमद्दह महापुडरीयद्दहातेणेव उवागच्छत्ति, खागच्छित्तादहोदगंगेहिति,गेण्हित्ताजाइंतत्थ उप्पलाइंतंचव,जेणेवहरिवासरम्मगवासाई जेणेव हस्हिरिवंतणरकंतणारिकताओसलिलाओतेणेव खागच्छंत,वागच्छित्तासलिलोदगं गेहंति,गेण्हित्ता उभयतडमट्टियंगेहंति,गेण्हित्ता जेणेव वियडावाई गंधावाई वट्टवेयड्डपव्वया तेणेव उवागच्छति,उवागच्छित्ता सव्वपुप्फेयतंचेव; । जेणेव णिसह-णीलवंत वासहरपव्वया तेणेव उवागच्छंति, सव्वतुवरे य तहेव, जेणेव तिगिच्छिदहकेसरिदहा तेणेव उवागच्छंति, उवागच्छित्ता दहोदगंगेण्हति, गेण्हित्ता जाइंतत्थ उप्पलाइंतंचेव;
SR No.008771
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorPunitabai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages860
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_jivajivabhigam
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy