SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ પ્રથમ વિભાગ ઃ સૂર્યાભદેવ | १०१ जेणेव पच्चत्थिमिल्ला मणिपेढिया जेणेव पच्चत्थिममिल्ला जिणपडिमा तं चेव, जेणेव उत्तरिल्ला मणिपेढिया जेणेव उत्तरिल्ला जिणपडिमा तं चेव सव्वं । जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरथिमिल्ला जिणपडिमा तेणेव उवागच्छइ त चेव, दाहिणिल्ला मणिपेढिया दाहिणिल्ला जिणपडिमा त चेव। जेणेव दाहिणिल्ले चेइयरुक्खे तेणेव उवागच्छइ तं चेव, जेणेव महिंदज्झए तं चेव, जेणेव दाहिणिल्ला णदापुक्खरिणी तेणेव उवागच्छति, लोमहत्थग परामुसति, तोरणे य तिसोवाणपडिरूवए सालभजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ, दिव्वाए, दगधाराए सरसेण गोसीसचंदणेण, पुप्फारुहण, आसत्तोसत्त, धूव दलयति । सिद्धाययणं अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला गंदापुक्खरिणी तेणेव उवागच्छति तं चेव, जेणेव उत्तरिल्ले महिंदज्झए तं चेव, जेणेव उत्तरिल्ले चेइयरुक्खे तहेव, जेणेव उत्तरिल्ले चेइयथूभे तहेव, जेणेव पच्चत्थिमिल्ला पेढिया जेणेव पच्चत्थिमिल्ला जिणपडिमा तं चेव । उत्तरिल्ला मणिपेढिया-उत्तरिल्ला जिणपडिमा, पुरथिमिल्ला मणिपेढिया, पुरथिमिल्ला जिणपडिमा, दाहिणिल्ला मणिपेढिया, दाहिणिल्ला जिणपडिमा तं चेव सव्व। जेणेव उत्तरिल्ले पेच्छाघरमंडवे जेणेव उत्तरिल्लस्स पेच्छाघरमडवस्स बहुमज्झदेसभाए तेणेव उवागच्छइ जा चेव दाहिणिल्लवत्तव्वया सा चेव सव्वं जाव पुरथिमिल्ले दारे, दाहिणिल्ला खंभपती तं चेव सव्वं । जेणेव उत्तरिल्लेदारे दारे मुहमंडवे जेणेव उत्तरिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तं चेव सव्वं, पच्चत्थिमिल्ले दारे, उत्तरिल्ले दारे पुरथिमिल्ले दारे, दाहिणिल्ला खंभपति सेसं तं चेव सव्वं । जेणेव सिद्धायतणस्स उत्तरिल्ले दारे तं चेव, जेणेव सिद्धायतणस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ तं चेव, जेणेव पुरथिमिल्ले मुहमंडवे जेणेव पुरथिमिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छइ त चेव, पुरथिमिल्लस्स मुहमडवस्स दाहिणिल्लेदारे, पच्चत्थिमिल्लाखभपती, उत्तरिल्ले दारे, पुरथिमिल्ले दारे तं चेव । जेणेव पुरथिमिल्ले पेच्छाघरमंडवे, एवं थूभे, जिणपडिमाओ चेइयरुक्खा, महिंदज्झया णदापुक्खरिणी तं चेव । जेणेव सभा सुहम्मा तेणेव उवागच्छइ, सभं सुहम्म पुरथिमिल्लेणं दारेण अणुपविसइ, जेणेव माणवए चेइयखभे जेणेव वइरामए गोलवट्टसमुग्गे तेणेव उवागच्छइ, उवागच्छइत्ता लोमहत्थग परामुसइ, वइरामए गोलवट्टसमुग्गए लोमहत्थेण पमज्जइ, वइरामए गोलवट्टसमुग्गए विहाडेइ, जिणसगहाओ लोमहत्थेण पमज्जइ, सुरभिणा गधोदएण पक्खालेइ, पक्खालित्ता अग्गेहिं वरेहिं गधेहि य मल्लेहि य अच्चेइ, धूवंदलयइ, जिणसकहाओ वइरामएसुगोलवट्टसमुग्गए सु पडिणिक्खवइ माणवगं चेइयखभं लोमहत्थएणं पमज्जइ, दिव्वाए दगधाराए सरसेण गोसीसचंदणेणं चच्चए दलयइ, पुप्फारुहणं जाव धूवं दलयइ । जेणेव सीहासणे तेणेव उवागच्छइ तं चेव जाव धूवं दलयइ । जेणेव देवसयणिज्जे तं चेव जाव धूवं दलयइ । जेणेव खुड्डागमहिंदज्झए तं चेव जाव धूवं वलयइ । जेणेव पहरणकोसे चोप्पालए तेणेव उवागच्छइ, लोमहत्थगं परामुसइ पहरणकोसं चोप्पालं लोमहत्थएणं पमज्जइ, दिव्वाए दगधाराए सरसेण गोसीस चंदणेण चच्चए दलयइ, पुप्फारुणं आसत्तोसत्त जाव धूवं दलयइ । जेणेव सभाए सुहम्माए बहुमज्झदेसभाए, जेणेव मणिपेढिया जेणेव देवसणिज्जे तेणेव
SR No.008770
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorBindubai Mahasati, Rupalbai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages238
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy