SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ શ્રી રાયપસેણીય સૂત્ર પ્રતિમા અર્થ કરે છે. આ સૂત્રપાઠ સંબંધિત આવા મતાંતરોના કારણે આ પાઠને કૌંસમાં રાખ્યો છે. આ પાઠથી સ્પષ્ટ થાય છે કે જિનપ્રતિમાની પૂજાદિ વિધિ દેવોનો જીતવ્યવહાર છે અર્થાત્ કુળાચાર છે, પરંપરાગત કર્તવ્ય છે. આ સૂત્ર પાઠ દ્વારા મનુષ્યોએ જિનપૂજા કરવાનું સિદ્ધ થતું નથી. શ્રાવકાચારનું વર્ણન શ્રી ઉપાસકદશાંગ સૂત્રમાં છે. સાધ્વાચારનું વર્ણન શ્રી આચારાંગાદિ આગમોમાં છે. આ આગમોમાં શ્રાવકો કે સાધુના કર્તવ્યોમાં કે તેના આચારમાં જિનપૂજાનું વિધાન નથી. ૧૦૦ अत ऊर्ध्वसूत्रं सुगमम्, केवलं भूयान्विधिविषयो वाचनाभेद इति । खापछी ठे સૂત્રો છે, તે સંબંધી પણ વાચના ભેદ છે. તેથી અહીં તે પાઠ પણ કૌસમાં રાખ્યા છે.) [जेणेव देवच्छंदए जेणेव सिद्धायतणस्स बहुमज्झदेसभाए तेणेव उवागच्छइ, लोमहत्थगं परामुसइ, सिद्धायतणस्स बहुमज्झदेसभागं लोमहत्थेणं पमज्जइ, दिव्वाए दगधाराए अब्भुक्खेइ, सरसेणं गोसीसचंदणेणं पंचगुलितलं मंडलगं आलिहइ कयग्गहगहिय जाव पुंजोवयारकलियं करेइ, करित्ता धूवं दलयइ, जेणेव सिद्धायतणस्स दाहिणिल्ले दारे तेणेव उवागच्छइ, लोमहत्थगं परामुसइ, दारचेडीओ य सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ, दिव्वाए दगधाराए अब्भुक्खेइ, सरसेणं गोसीसचंदणेणं चच्चए दलयइ, दलइत्ता पुप्फारुहणं जाव आभरणारुहणं करेइ, करेत्ता आसत्तोसत्त जाव धूवं दलयइ । जेणेव दाहिणिल्ले दारे मुहमंडवे जेणेव दाहिणिल्लस्स मुहमंडवस्स बहुमज्झ देसभाए तेणेव उवागच्छइ, लोमहत्थगं परामुसइ, बहुमज्झदेसभागं लोमहत्थेणं पमज्जइ, दिव्वाए दगधाराए अब्भुक्खेइ, सरसेणं गोसीसचंदणेणं पंचगुलितलं मंडलगं आलिहइ जाव धूयं दलयइ । जेणेव दाहिणिलस्स मुहमंडवस्स पच्चत्थिमिल्ले दारे तेणेव उवागच्छइ, लोमहत्थगं परामुसइ, दारचेडीओ य सालभंजियाओ य वालरूवए य लोमहत्थेणं पमज्जइ, दिव्वाए दगधाराए अब्भुक्खेइ सरसेणं गोसीसचंदणेणं चच्चए दलयइ, पुप्फरुहणं जाव आभरणारुहणं करेइ आसत्तोसत्त जाव धूवं दलयइ । जेणेव दाहिणिल्लस्स मुहमंडवस्स उत्तरिल्ला खंभपंति तेणेव उवागच्छइ, लोमहत्थं परामुसइ थंभे य सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ जहा चेव पच्चत्थिमिल्लस्स दारस्स जाव धूवं दलयइ । जेणेव दाहिणिल्लस्स मुहमंडवस्स पुरत्थिमिल्ले दारे तेणेव उवागच्छइ, लोमहत्थगं परामुसइ दारचेडीओ तं चैव सव्वं । जेणे दाहिणिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छइ दारचेडीओ तं चैव सव्वं । जेणेव दाहिणिल्ले पेच्छाघरमंडवे, जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स बहुमज्झदेसभाए, जेणेव वइरामए अक्खाडए, जेणेव मणिपेढिया, जेणेव सीहासणे, तेणेव उवागच्छइ, लोमहत्थगं परामुसइ, अक्खाडगं च मणिपेढियं च सीहासणं च लोमहत्थएणं पमज्जइ, दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चए दलयइ, पुप्फारुहणं आसत्तोसत्त जाव धूवं दलेइ, जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पच्चत्थिमिल्ले दारे, उत्तरिल्ला खंभपंति, पुरत्थिमिल्ले दारे, दाहिणिल्ले दारे, तं चैव सव्वं । जेणेव दाहिणिल्ले चेइयथूभे तेणेव उवागच्छइ, थूभं, मणिपेढियं च दिव्वाए दगधाराए सरसेण गोसीसचंदणेणं चच्चए दलेइ जाव धूवं दलेइ ।
SR No.008770
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorBindubai Mahasati, Rupalbai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages238
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy