SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ૯૮ શ્રી રાયપસેણીય સૂત્ર સિદ્ધાયતન સંબંધી કાર્ય વિધિઃ | १८१ तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ जाव सोलस आयरक्खदेव- साहस्सीओ अण्णे य बहवे सूरियाभविमाणवासिणो वेमाणिया देवा य देवीओ य अप्पेगइया उप्पलहत्थगया जाव सहस्सपत्तहत्थगया सूरियाभं देवं पिट्ठओ-पिट्ठओ समणुगच्छंति । तणं तस्स सूरियाभस्स देवस्स आभिओगिया देवा य देवीओ य अप्पेगइया चंदणकलसहत्थगया जाव अप्पेगइया धूवकडुच्छुयहत्थगया हट्ठतुट्ठ-चितमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस-विसप्पमाणहियया सूरियाभं देवं पिट्ठतो-पितो समणुगच्छंति। ભાવાર્થ :- ત્યાર પછી સૂર્યાભદેવના ચાર હજાર સામાનિક દેવો યાવત્ સોળહજાર આત્મરક્ષક દેવો તથા સૂર્યાભવિમાનવાસી અન્ય અનેક વૈમાનિક દેવ-દેવીઓમાંથી કેટલાક હાથમાં કમળો યાવત્ સહસપત્ર કમળો લઈને સૂર્યાભદેવની પાછળ ચાલ્યા. ત્યાર પછી સૂર્યાભદેવના ઘણા આભિયોગિક દેવ-દેવીઓમાંથી કેટલાક હાથમાં ચંદનકળશો યાવત્ ધૂપદાનીઓ લઈને હર્ષિત-સંતુષ્ટ થતાં સૂર્યાભદેવની પાછળ ચાલ્યા. [तए णं से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं जाव सोलस आयरक्खदेवसाहस्सीहिं अण्णेहिं बहूहि य सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहि य देवीहि य सद्धिं संपरिवुड़े सव्विड्ढीए जाव णाइयरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छइ उवागच्छित्ता सिद्धायतणं पुरत्थिमिल्लेणं दारेणं अणुपविसइ, अणुपविसित्ता जेणेव देवच्छंदए जेणेव जिणपडिमाओ तेणेव उवागच्छइ, उवागच्छित्ता जिणपडिमाणं आलोए पणामं करेइ, करेत्ता लोमहत्थगं गिण्हइ, गिण्हित्ता जिणपडिमाणं लोमहत्थएणं पमज्जइ, पमज्जित्ता जिणपडिमाओ सुरभिणा गंधोदएणं ण्हाएइ, ण्हाइत्ता सुरभिकासाइएणं वत्थेणं गायाइ लूहेइ लूहित्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिंपइ, अणुलिंपइत्ता, जिणपडिमाणं अहयाइं देवदूसजुयलाई नियंसेइ, नियंत्ता अग्गेि वरेहिं गंधेहिं मल्लेहि य अच्चेइ, अच्चेत्ता पुप्फारुहणं मल्लारुहणं वण्णारुहणं चुण्णारुहणं गंधारुहणं आभराणारुहणं करेइ, करेत्ता आसत्तोसत्त-विउल-वट्ट-वग्घारिय मल्लदामकलावं करेइ, करेत्ता कयग्गहगहियकरयलपब्भट्ठ-विप्पमुक्केणं दसद्धवण्ण्णं कुसुमेणं पुप्फपुंजोवयारकलियं करेइ, करेत्ता जिणपडिमाणं पुरओ अच्छेहिं सण्हेहिं रययामएहिं अच्छरसा- तंदुलेहिं अट्ठट्ठ मंगले आलिहइ, तं जहा- सोत्थियं जाव दप्पणं । तयाणंतरं च णं चंदप्पभवइरवेरुलिय-विमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरु पवरकुंदुरुक्क तुरुक्क धूव-मघमर्धेत - गंधुत्तमाणुविद्धं च धूववट्टिं विणिम्मुयंत वेरुलियमयं कडुच्छयं पग्गहिय पयत्तेणं धूवं दाऊण; जिणवराणं अट्ठसयविसुद्धगंथजुत्तेहिं अत्थजुत्तेहिं अपुणरुह महावित्तेहिं संथुणइ, संथुणित्ता सत्तट्ठ पदाणि ओसरइ, ओसरित्ता दसंगुलिं अंजलिं करियमत्थयम्मि य पयत्तेणं, वामं जाणुं अंचेइ अचित्ता दाहिणं जाणुं धरणितलंसि णिहट्टु तिक्त मुद्धा धरणितलंसि निवाडेइ, निवाडित्ता ईसिं पच्चुण्णमइ; पच्चुण्णमित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी- णमोत्थुणं अरहंताणं भगवंताणं जाव संपत्ताणं वंदइ नमसइ,
SR No.008770
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorBindubai Mahasati, Rupalbai Mahasati, Artibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages238
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy