SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ | २० | श्री भगवती सूत्र-3 भो देवाणुप्पिया ! हत्थिणाउरे णयरे चारगसोहणं करेह, करेत्ता माणुम्मावड्डणं करेह, करेत्ता हत्थिणाउरं णयरं सभितरबाहिरियं आसिय-संमज्जिओ-वलितं जाव गंधवट्टिभूयं करेह कारवेह, करेत्ता य कारवेत्ता य जूवसहस्सं वा चक्कसहस्सं वा पूयामहामहिमसंजुत्तं उस्सवेह उस्सवेत्ता ममेयमाणत्तियं पच्चप्पिणह । तएणं ते कोडुंबियपुरिसा बलेणं रण्णा एवं वुत्ता समाणा जावतमाणत्तियं पच्चप्पिणंति। ભાવાર્થ:- ત્યાર પછી બલરાજાએ કૌટુંબિક પુરુષોને બોલાવ્યા અને આ પ્રમાણે કહ્યું- હે દેવાનુપ્રિયો! હસ્તિનાપુરમાં શીધ્ર કેદીઓને મુક્ત કરો. માન અને ઉન્માનની વૃદ્ધિ કરો. હસ્તિનાપુર નગરની બહાર અને અંદર પાણીનો છંટકાવ કરો, સ્વચ્છ કરો, સમ્માર્જિત કરો, શુદ્ધિ કરો, કરાવો, કરાવીને સમસ્ત યજ્ઞસ્તંભોની અને સઘળાં ચક્રોની પૂજા કરો, મહામહિમા યુક્ત ઉત્સવ કરો, આ પ્રકારે ઉત્સવ કરીને મને નિવેદન કરો. ३२ तएणं से बले राया जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता तं चेव जाव मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता उस्सुक्कं उक्कर उक्किटुं अदिज्जं अमिज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरणाडइज्जकलियं अणेगतालाचराणुचरियं अणुद्धयमुइंगं अमिलायमल्लदामं पमुइयपक्कीलियं सपुरजणजाणवयं दसदिवसे ठिइवडियं करेइ । तएणं से बले राया दसाहियाए ठिइवडियाए वट्टमाणीए सइए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य, सइए य साहस्सिए य सयसाहस्सिए य लंभे पडिच्छेमाणे य पडिच्छावेमाणे यावि विहरइ । शार्थ :- चारगसोहणं = ॥२॥२॥२ साली ४२१॥ अर्थात् हीसीने भुस्त ४२॥ उस्सुक्कं = शुः २डित उक्करं = ४२२डित उक्किट्ठ = *ए-रायना २ द्वारा याती २४म २डित अभडप्पवेसं = प्रान। घरमा सुमट प्रवेशनिषेध अदिज्ज = न हेवा योग्य अमिज्ज = न भावा-तोरवा योग्य अदंड-कोदंडिमं = तथा दुईऽनो निषेध (अधिशमीने अपाता ने मुह ४ छ.) अधरिमं = शयनुं प्री पासेन ने भाई रायुं गणियावर णाडइज्ज कलियं = प्रधान ग1िो भने नटीमोथी युत अणेगतालचराणु-चरिय = भने तादानुयरोथी युक्त अणुद्धयमुइंग = निरंतर तां पमुइयपक्कीलियं = प्रमोह भने ।युत ठिईवडिय = स्थिति पतित जाए व्यय यो दाए = हान भाए = (भा असुइयजायकम्मकरणे = अशुयि त ४२. ભાવાર્થ:- રાજાએ વ્યાયામશાળામાં જઈને વ્યાયામ કર્યો યાવતું સ્નાન આદિ સર્વ વિધિ સંપન્ન કરી. પુત્ર જન્મોત્સવ નિમિત્તે દશ દિવસ માટે પ્રજા પાસેથી શુલ્ક તથા કર લેવાનો બંધ કર્યો; ક્રય-વિક્રયની भृ
SR No.008760
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorArtibai Mahasati, Subodhikabai Mahasati
PublisherGuru Pran Prakashan Mumbai
Publication Year2009
Total Pages875
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy