SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आरामसार. AmAvAAAAAAAAAA ४ अस्ति अने नास्ति ए बेहु भांगा एक समयमां छे तो वचने करी अस्ति एटलो बोलतां असंख्याता समय लागे तेथी नास्ति भांगो तेज वखते कहेवाणो नही अने जो नास्ति भांगो कह्यो तो अस्ति पणो नान्यो माटे एकज अस्ति कहेतां थकां नास्तिपणो तेज समये द्रव्यमा छे ते नही कहेवाणो माटे मृषावाद लागे तेमज नास्ति कहेतां अस्तिनो मृषावाद लागे माटे वचने अगोचर छे एक समयमां बेहु वचन बोल्या जाय नही केमके एक अक्षर बोलतां असंख्याता समय लागे छे माटे वचनथी अगोचर छे ते स्यात् अवक्तव्य ए चोथो भांगो कह्यो. ५ ते अवक्तव्यपणो वस्तुमां अस्तिधर्मनो पण छे माटे स्यात्अस्ति अवक्तव्य पांचमो भांगो कह्यो. ६ तेमज नास्ति धर्मनो पण अवक्तव्यपणो वस्तु मध्ये छे माटे स्यात् नास्ति अवक्तव्य छटो भांगो जाणवो. ७ ते अस्तिपणो तथा नास्तिषणो बेहु धर्म एकसमये वस्तु मध्ये छे पण वचनथी अवक्तव्य छे माटे स्यात् अस्तिनास्तियुगपमअवक्तव्य ए सातमो मांगो कयो. हवे ए सात भांगा नित्य तथा अनित्यपणामां लगाडे छे १ स्यात् नित्यं २ स्यात् अनित्यं ३ स्यानित्यानित्यं ४ स्यात्अवक्तव्यं ५ स्यानित्यंअबक्तव्यं ६ स्यात्अनित्यं अक्क्तव्यं ७ स्यात् नित्यानित्यं युगपत् अवक्तव्यं, एमज एक अनेकना सात भांगा कहेवा तथा गुणपर्यायमां पण कहेवा केमके सिद्ध मध्ये नय नथी तोपण सप्तभंगी तो सिद्धमां छे. हवे सत्ता ओलखाववाने त्रिभंगीयो कहे छे. १ मिथ्यात्व दशा ते बाधकदशा. २ समकित गुणठाणाथी मांडीने अयोगी केवली गुणाणा सुधी साधक दशा जाणवी. ३ सर्व कर्मयी For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy