________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'योगाष्टकम्
स्वरसन एव मनः सहजधारायां वर्तते, न प्रयासो भवति । उक्तं च विंशतिकायां
आलंबणं पि एयं, रूविमरूवि य इत्थपरमात्ति ।
तगुणपरिणइमित्तो, सुहुमो आलंबणो नाम ॥ १ ॥ ___ एकाग्रयोगस्यैवापरनाम अनालंबनयोग इति, एवं स्थानाद्याः पंच इच्छादेर्गुणिता विंशति (२० ) भवंति, ते च प्रत्येकमनुष्ठानचतुष्कयोजिता अशीति (८०) प्रकारा भवंति तत्स्वरूपनिरूपणायोपदिशतिप्रोतिर्भक्तिवचोऽसङ्गै, स्थानाद्यापि चतुर्विधम् । तस्मादयोगियोगाते-मोक्षयोगः क्रमाद्भवेत् ॥ ७॥ ___ व्या०-प्रीतिभक्तीति एते स्थानादयः, 'प्रीतिः' 'भक्तिः 'वचन' 'असंगः' इति भेदचतुष्टयेनाशीतिभेदा भवंति, तस्मात् योगात्कमेण अयोगिनामा योगः, तस्याप्तिः प्राप्तिः भवति, अयोगियोगं । शैलेशीकरणं, सकलयोगचापल्यरहितो योगंप्राप्नोति, तेन पुनः क्रमान्मोक्षः सर्वकर्माभावलक्षणः “आत्मनः तादात्म्यावस्थानं मोक्षः” एवं योगसंयोगः क्रमात् अनुक्रमेण भवति । ____ अथ-प्रीत्याद्यनुष्ठानस्वरूपं षोडशकतो लिख्यते--अस्य चानुष्ठानता सांसारिकपरिणतो, सा च परावृत्य तत्वसाधने करणीया । यत्रादरोऽस्ति परमः, प्रीतिः स्वहितोदयात् भवेत्कर्तुः । शेषत्यागेन करोति यत्तु तत्प्रीत्यनुष्ठानम् ॥१॥ इति । प्रीतिलक्षणं । गौरवविशेषयोगाद् बुफिमतो यद्विशुफ़्तरयोगं । क्रियते तत्तुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥ २ ॥ अत्यंतवल्लभा खल्लु पत्नी तद्वधिता च जननीति । तुल्यमपि कृतमनयोतिं स्यात्प्री
For Private And Personal Use Only