SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५६ भवोद्गाष्टकम्. तैलस्थालं शिरसि धृत्वा अपेक्षयोगः अपतिततैलबिंदु ः समागतः । तद्वन्मुनिः अनेक सुखदुःखव्याकुले भवेऽपि स्वसिद्धयर्थं प्रमादरहितः प्रवर्त्तते, पुनः दृशंतयति, यथा-स्वयंवरे कन्यापरिणयनार्थ Taraधोद्यतः स्थिरोपयोगयोगतया लघुतालाघविकः स्थिरचितो भवति, तथा मुनिः भवभीतः संसारसंसरणगुणावरणादिमहादुःखाद् भीतः क्रियासु समिति गुप्तिकरण सपतिकरणरूपासु अनन्यचित्तो भवति, न अन्यत्र अपरभावे चित्तं मनो यस्य स अमन्यचित्तः स्यात् एकाग्रमानसः भवति उक्तं च- गाईज्जति सुरसुंदरीहिं, वाइज्तावि वीणमाइहिं | तहवि समसत्ता वा, चिरंति मुणी महाभागा ॥ १ ॥ पत्र सिलायलगया, भावसिएहि कडअफासेहिं । उज्जलवेयणपत्ता, समचित्ता हुंति निरंगंथा ॥ २॥ अभिसमुद्धेणवणे, सीहेण य दाढवकसंगहिआ । तहविहु समाहिपत्ता, संवरजुत्ता मुणिवरिंदा ॥ ३ ॥ ६॥ कथमविपाके निर्भया निर्यथाः ? इत्युपदिशन्नाह । विषं विषस्य वह्निश्च वह्निरेव यदोषधम् । तत्सत्यं भवभीतानामुपसर्गेऽपि यन्न भीः ॥ ७ ॥ व्या० - विष वि इति यथा - कश्चिन् विषयार्त्तः विषस्य औषधं विषमेव करोति या सर्वदष्टः निंबादिचर्वणेन विभेसति अथवा कथित् अग्निः पुनरपि अग्निदाहपीडावारणाय पुनः अग्नितापं अंगीकरोति, इति तत्सत्यंयत् यस्मात्कारणात् भवभीतानां मुनीनां उपसर्गेऽपि भयं न, कर्मक्षपणोद्यतस्य उपसर्गे बहुकर्मक्षपणत्वं मन्वानः साधुः तदपचयं विदन् न भयवान् भवति, साध्यकार्यस्य निष्पद्यमानत्वात् इति ॥ ७ ॥ १६८ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy