SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३२४ www.kobatirth.org निर्भयाष्टकम् . पुनर्निर्भयमूलभावनां दर्शयन्नाह--- भवसौख्येन किं भूरि-भयज्वलनभस्मना । सदा भयोज्झितं ज्ञान - सुखमेव विशिष्यते ॥ २ ॥ व्या० - भवसौख्येनेति - 'भूरि' बहु भयं इहलोकपरलोकादि, तदेव ज्वलनः तस्य 'भस्मना' छारभूतेन चौरदायादराजभयज्वलनदग्धेन भवसौख्येन इंद्रियजेन मन्यमानसौख्येन जात्या दुःखरूपेण किं ? न किमपि नैवेत्यर्थः । ज्ञानं तच्चपरिच्छेदानुभवरूपं तस्य सुखं निर्भयं एव अवशिष्यते । सर्वाधिकत्वेनांगीक्रियते सुखस्वरूपं च ज्ञाने एव, पौद्गलिके सुखे सुखारोपो भ्रम एव । उक्तं च जं एग्गलजं सुक्खं, दुक्खं, चेवत्तिजहयतत्तरस गिले मट्टिअलेवो, विडंबणा खिसणामूलं ॥ १ ॥ अतः पुद्गलग्रहणं न सुखं अकार्यमेव ॥ २ ॥ न गोप्यं वाऽपि नारोप्यं, हेयं देयं च न क्वचित् । क्क भयेन मुनेः स्थेयं, ज्ञेयं ज्ञानेन पश्यतः ॥ ३ ॥ 7 Acharya Shri Kailassagarsuri Gyanmandir व्या०-न गोष्यमिति मुनेः परमात्मभावद साध्योपायरतस्य स्वतच्त्वज्ञानानुभवस्वसंवेदनपटो: 'गोप्यं' गोपनं आच्छादनं तद्योग्यं न किमपि, स्वधर्मस्य परैर्ग्रहीतुमशक्यत्वात् गोप्यं कथं भवति ? च पुनः ' नारोप्यं आरोपोऽसद्गुणस्य स्थापन तदपि न यतः स्वरूपेणैवानंतगुणमयत्वात् परगुणेन न गृणित्वप्रसंगः, आरोग्यमपि । क्वापि नास्ति, क्वचित हेयं न सर्वयस्य हेयत्वेन कृतत्वात्, तथा देयं अपि न, स्वधर्मव्यूहस्य परत्रागमनात अतो मुनेः भयेन संत्राणाभिलाघवता क १३६ - , For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy