SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. ३११ स्वार्थग्राहकता नित्यमेवेदं, अनित्यमेवेदं इत्येकांतज्ञानं एकपक्षस्थापनरूपं मिथ्याज्ञानं सर्वनयस्थापनपरं सर्वस्वभावात्मवस्तुस्वरूपसापेक्षं गौणमुख्यत्वेन अर्पितानर्पितोपयोग एकांशज्ञानं नयज्ञानं, तदन्यनयोच्छेदरूपं दुर्नयव्यपदेशं लभते । सर्वसापेक्षतया स्वरूपवृत्तिज्ञानं सुनयः । उक्तं च सम्मतौ तम्हा सत्वेवि नया, मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोणणिस्सिया पुण, हवंति संमत्तसब्भावा ॥ १ ॥ ते च नयाः सप्त, नैगमः १ संग्रहः २ व्यवहारः ३ ऋजुसूत्रः ४ शब्दः ५ सममिरूढः ६ एवंभूतः ७ एवं । एषु चत्वारो द्रव्यनयाः, त्रयो भावनयाः, इति पूज्याशयः, दिवाकरस्तु-आद्याः त्रयः द्रव्यनयाः, तथा शेषाः चत्वारो भावनयाः । तत्र निगम्यते परिच्छिद्यन्ते इति नैगमा लौकिका अर्थाः, तेषु निगमेषु भवो योऽय : ... स नैगमः, स च सामान्येनापि व्यवहरति सामान्यबुद्धिहेलना सामान्यवचनहेतुना च अत्यंतभेदेभ्योऽन्यत्वरूपेण सत्तामात्रेण सामान्यबुद्धिचेतना, अशोकवनादिषु सत्स्वप्यनेकजातिवृक्षेषु वनस्पतिसामान्यात् 'वनं' इत्यवबोधः वचनहेतुता च द्रव्यं, इत्यादि जीवाजीवविभागविकल्पः तद्धि विशेषेणापि बुद्धिवचनहेतुतारूपा अत्यंतसामान्यादन्यस्वरूपेण व्यवहरति परमाणुनिष्ठत्वेन तथा सामान्यविशेषेणापि गवादिना सर्वगोपिंडेष्वनवृत्त्यात्मकेन व्यवहरति, तथा तेन व्यवहर्त्तव्यमिति । लोकश्योपदिष्टैः प्रकारैः समस्तैः व्यवहरति प्रवचने च विशति, प्रस्थकनिदर्शनद्वयेन विभावितः कणभुज्राद्धांतहेतुवगंतव्यः, स च अंशकल्पभेदाद् द्विविधः, स च सत् असत् योग्यताभूतपूर्वारोपभेदात् अतीतानागतवर्तमानतदारोपादिभेदात १२३ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy