SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका.. ३०.७ तस्य कारणं यद्वस्तु तदस्तित्वैतदरूपत्वे भवति न अभिनवपर्यायग्रहणं तर्हि न कार्योत्पत्तिः इदमुक्तं भवति - अभिनवपर्यायग्रहणेनैव कार्यसिद्धिः । भूपिंडावायाओ, पिंडो वा सक्करादवायाउ । चक्कमहवा वोपादाणं कारणं तं पि ॥ १ ॥ भूपिंडस्य अपायः शर्करादीनामपायः चक्रादीनां उपपतौ एवमपादानं कारकं कारणं भवति, भूरपादानं पिंडापावेऽपि धवत्वात्, अथवा विवक्षया पिंड: अपादानं तव्रतशर्करादीनामपायोऽपि विवेकेऽपि ब्रुवत्वात् पृथ्वी घटापाया चक्रमाया कोवापादानमिति । वसुहा संचकमरूव मिचाई संनिहाणं जं । कुंभस्स तंपि कारणमभावओ तस्स जह सिद्धी ॥ २ ॥ घटस्य चक्रं संनिधानमाधारः, तस्यापि वसुधा, तस्या अन्याकाशमस्य पुनः स्वप्रतिष्टत्वात् स्वरूपमाधारः इत्येवमादि यत्कि - मपि आनंतर्येण परंपरया या संनिधानमाधारो घटस्य विवक्ष्यते तत्सर्वमपि तस्य कारणं तदभावस्य घटस्य यद्यस्मादसिद्धिः, एवमात्मनोऽपि यथा आत्मा कर्त्ता स्वगुणानां स्वस्वज्ञप्तिदृष्टिरमणानुभवलक्षणानां प्रवृत्तिः कार्य ते एव गुणाः सत्तास्था निरावरणाकरणरूपाः तेषामेवोत्पादपरिणतिपर्यायामिनवाविर्भावळक्षणः संप्रदानः । तेषामेव पर्यायाणां ज्ञानादीनां पूर्वपर्यायव्ययलक्षणः अपादानः । आत्मनः असंख्येयप्रदेशरूपस्वक्षेत्रत्वं समस्तगुणपर्यायाणामाधारः इति स्वस्वरूपषट्कारकाणां सर्वकार्यनिष्पत्तिः परिणतानां ज्ञानं सद्विवैकस्तद्विवेकता सर्ववैषम्याभाव इति श्लोकार्थः । अत्रायसायात मुच्यते, कारकता बु आत्मप ११९ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy