SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. २६१ AAAAAAAAAAAAD - तम्हा णिच्चसए, बहुमाणेणं च अहिगयगुणिमि । पंडिवक्ख दुगंछाए, परवाडिआलोयणत्थं च ॥ १॥ तित्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए य ।। उत्तरगुणसद्धाए, एत्थ सया होई जइयव्वं ॥ २॥ एवमसंतो विरइ, सो जाईजीओ न पाडइ कयावि । ता एत्थं बुद्धिमया, अपमाओ होई कायव्वो ॥ ३ । सुहपरिणामो निच्च, चउसरणगमाई आयरं जीवो । कुसलपयडीओ बंधई, बद्धाओ सुहाणुबंधाओ ॥ ४ ॥ इत्यादिक्रियाजातं उत्पन्नं भावं सम्यग्ज्ञानादिसंवेगनिवेदलक्षणं न पातयेत्, अपिच न जातं धर्मध्यानशुक्लध्यानादिकं भावं अजातं अपि अनुत्पन्नं अपि जनयेत् निष्पादयेत् श्रेणिककृष्णादीनां गुणिबहुमानेन, मृगावत्याः पश्चात्तापेन, आलोचनेन अतिमुक्तनिग्रंथस्य, गुरुभक्त्या चंडरुद्रशिष्यस्य, इत्याधनेकवाचंयमानां परमानंदनिष्पत्तिः श्रूयते आगमे ॥ ५॥ क्षायोपशमिके भावे, या क्रिया क्रियते तया । पतितस्यापि तद्भाव-प्रवृद्धिर्जायते पुनः ॥६॥ व्या०-क्षायोपशमिके इति-चारित्रानुगवीर्यक्षयोपशमे जाते या क्रिया वंदननमनादिका क्रियते तया क्रियया पतितस्य अपि गुणपराङ्मुखस्यापि जीवस्य पुनः तद्भावप्रवृद्धि र्जायते । उक्तंच खउवसमिगभावे, दढजत्तकयं मुहं अणुहाणं । पाडिवसियंपिअ हुज्जा, पुणोवि तब्भावबुड्किरं ॥ १॥ औदयिकभावेऽपि क्रिया भवति, सा न ताहगगुणवृद्धिकरी औदयिकी क्रिया च उच्चैर्गोत्रसुभगादेययशःनामकर्मोदयेन अंत For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy