SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४० www.kobatirth.org शमाष्टकम्. इति शमतास्वादिनां नरेशभोगा रोगाः, चिंतामणिसमूहाः कर्करव्यूहाः, वृंदारका दारका इव भासते, अतः संयोगजा रतिर्दुःखं शमतैव महानंदः || ६ || शमसूक्तसुधासिक्तं येषां नक्तंदिनं मनः । कदापि ते न दह्यन्ते, रागोरगविषोर्मिभिः॥ ७ ॥ व्या०- - शमसूक्त इति - येषां महात्मनां मनः चित्तं शमः कषायाभावः चारित्रपरिणामः तस्य सूक्तानि सुभाषितानि तान्येव सुधा अमृतं तेन सिक्तं अभिषिक्तं नक्तंदिनं अहोरात्रं ते रागोरगविषोर्मिभी रागः अभिष्वंगलक्षणः स एव उरगः सर्पः तस्य विषस्य ऊर्मयः तैः शमतासिक्ता न दांते, जगजीवा रागाहिदष्टाः, विषोर्मिंचूर्मिंता, भ्रमंति इष्टसंयोग - अनिष्ट - वियोगचिंतया, विकल्पयंति बहुविधान् अग्रशौचादिकल्पनाकलोलान्, संगृह्णति अनेकान् जगदुच्छिष्टान् पुद्गलस्कंधान्, याचयंति अनेकान् धनार्जनोपायान् प्रविशंति कूपेषु, विशंति यानपात्रेषु, द्रव्याद्यहितं हितवत् मन्यमानाः, जगदुपकारितीर्थकरवाक्यश्रवणप्राप्तशमताधनाः स्वरूपानंद भोगिनः स्वभावभासनस्वभावरमण-स्वभावानुभवनेन सदा असंगमग्ना विचरंति आत्मगुणानंदनवने, अतः सर्वपरभावैकत्वं विहाय रागद्वेषविभावमपहाय शमताषत्त्वेन भवनीयम् ॥ ७ ॥ गर्जज्ञानगजोत्तुङ्ग - रङ्गद्ध्यानतुरङ्गमाः । जयन्ति मुनिराजस्य, शमसाम्राज्यसम्पदः ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir " ५२ व्या० - गर्जद्ज्ञानमिति, मुनिराजस्य शमसाम्राज्यसंपदो जयंति कथंभूताः संपदः १ 'गर्जज्ञानगजोत्तुंगरंगध्यानतुरंगमा;' For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy