SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२४ ज्ञानमंजरी टीका. " ग्रीष्मतापतप्तशिलातलस्था अपि शीतला अत्यंतहिमे अकंपाः, ध्यायंति स्वतत्वं जगतविक्षोभ - अनाक्षोभक्षुवा चिंतयंति स्वगुणपर्यायान् शक्रस्पर्द्धिचक्रिलीलां त्यजंति, किं बहुना ? आत्मानंदावबोधरसिकानां अन्यत् दुष्टं यथार्थसंपूर्ण प्रत्यक्षात्मरसिकाः तितिक्षति परीषहान्, प्रारंभयंति श्रेणि, तन्वंति स्वरूपैकत्वरूपं ध्यानं, अतो ज्ञानास्वादिन एव धन्याः उक्तं च संवेगरंगशालायाम्:-- Acharya Shri Kailassagarsuri Gyanmandir ते धन्ना सुकयत्था, जेसिं नियतत्तबोहरुइ जाया । जे तत्तबोहभोई, ते पुज्जा सबभवाणं ॥ १ ॥ जेसिं निम्मलनाणं, जायं तत्तसहावभोगित्तं । ते परमातत्तसुही, तेसिं नामंपि सुट्ठयरं ॥ २ ॥ तेषां जन्म जीवितं सफलं ये स्वतत्त्वबोधरसिका इति, अतो ज्ञानी ज्ञाने मज्जति, यथा मरालो हंसो मानसे मज्जति तथा इति ॥ १ ॥ निर्वाणपदमप्येकं, भाव्यते यन्मुहुर्मुहुः । तदेव ज्ञानमुत्कृष्टं, निबन्धो नास्ति भूयसा ॥ २ ॥ व्या० - निर्वाणपदमिति, - निर्वाणपदं, निःकर्मताहेतुपदं, एकमपि स्याद्वादसापेक्षं मुहुर्मुहुः वारंवारं भाव्यते आत्मतन्मयतया क्रियते, वाचना-पृच्छना - परिवर्तना- अनुप्रेक्षा-धर्मचिंतन-परिशीलननिदिध्यासनतया करणं कर्तृत्वं कार्यत्वं कारणत्वं आधारत्वं आस्वा - दनं विश्रामः स्वरूपैकत्वं तदेवोत्कृष्टं ज्ञानं येनाऽऽत्मा स्वरूपलीनो भवति अनाद्यनास्वादितात्मसुखमनुभवति, तत् पदमप्य ३६ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy