SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५८ देवचंद्रजीकृत नयचक्रसार. MANA AmAANAVARANA NAwaran mawww ऋजुश्रुतं मुज्ञानं बोधरूपं ततश्च ऋजु अवक्रमश्रुतमस्यसोऽयमृजुश्रुतं वा अथवा ऋजु अवकं वस्तु सूत्रयतीति ऋजुसूत्र इति कथं पुनरेतदभ्युपगतस्य वस्तुनोऽवकत्वमित्याह ॥ पच्चुपन्नं संपयमुप्पन्नं जं च जस्स पत्तेयं । तं ऋजु तदेव तस्सत्थि उ वकम्मन्नति जमसंतं ॥२॥ यत्सांप्रतमुत्पन्नं वर्तमानकालीनं वस्तु, यञ्च यस्य प्रत्येकमात्मीयतदेव तदुभयस्वरूपं वस्तु प्रत्युत्पन्नमुच्यते तदेवासो नयः ऋजु प्रतिपाद्यते तदेव च वर्तमानकालीनं वस्तु तस्या सूत्रस्यास्ति अन्यत्र शेषातीतानागतं परकार्य च यद्यस्मात असदविद्यमानं ततो असत्त्वादेव तद्वक्रमिच्छत्यसाविति । अत एव उक्तं नियुक्तिकृता “पच्चुपन्नगाही उजुसुनयविही मुणेयवोति" यतः कालत्रये वर्तमानमंतरेण वस्तुत्वं उक्तं च यतः अतीतं अनागतं भविष्यति न सांप्रतं तद् वर्तते इति वर्तमानस्यैव वस्तुत्वमिति अतीतस्य कारणता अनागतस्य कार्यता जन्यजनकभावेन प्रवर्तते अतः ऋजुसूत्रं वर्तमानग्राहकं तद् वर्तमानं नामादिचतुःप्रकारं ग्राधम् ॥ अर्थ ॥ हवे ऋजुमूत्रनय कहे छे ऋजु के० सरल छे श्रुत के० बोध ते ऋजुसूत्र कहियें ऋजु शब्द अवक्र एटले समो छे श्रुत जेने ते ऋजुसूत्र कहिये अथवा ऋजु अवक्रपणे वस्तुने जाणे कहे ते ऋजुसूत्र कहिये ते वस्तुनो वक्रपणो केम जाणिये ते कहे छे सांप्रत के० वर्तमानपणे उपनो जे वर्तमानकाले वस्तु ते ऋजुसूत्र कहियें अन्य जे अतीत अनागत ते For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy