SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवचंद्रजीकृत नयचक्रसार. अनंति आत्मसत्तानो ग्राहक, व्यापक, रमण करनारो, तेने जीव जाणवो. पञ्चास्तिकायानां परत्वापरत्वे नवपुराणादिलिङ्गव्यक्तवृत्तिवर्तनारूपपर्यायः कालः, अस्य चापदेशिकत्वेन अस्तिकायत्वाभावः। पञ्चास्तिकायान्तभूतपर्यायरूपतैवास्य एते पञ्चास्तिकायाः । तत्र धर्माधर्मों लोकपमाणासंख्येयप्रदेशिको, लोकप्रमाणप्रदेश एवं एकजीवः । एते जीवा अप्यनन्ताः,आकाशोहि अनन्तप्रदेशप्रमाणः, पुद्गलपरमाणुः स्वयं एकोऽप्यनेकप्रदेशबंधहेतुभूतद्रव्ययुक्तत्वात् अस्तिकायः, कालस्य उपचारेण भिन्नद्रव्यता उक्ता सा च व्यवहारनयापेक्षया आदित्यगतिपरिच्छेदपरिमाणः कालः समयक्षेत्रे एव एष व्यवहारकालः समयावलिकादिरूप इति ॥ अर्थ ॥ हवे काल द्रव्यनुं लक्षण कहे छे जे पंचास्तिकायने परत्वे अपरत्वे ए लिंगे तथा पुद्गल खंधने नव पुराणपणे व्यक्त के० प्रगट छे वृत्ति के प्रवृत्ति तेने वर्तना कहिये ते वर्तनारूप पर्याय तेने काल कहियें एने प्रदेश नथी ते माटे अस्तिकायपणो नथी ए काल ते पंचास्तिकायने विषे अंतर्भूतपर्याय परिणमन छे, जाते धर्मास्तिकायादिकनो पर्याय छे एम तत्त्वार्थवृत्तिने विषे कह्यो छे. तिहां धर्मास्तिकाय एक द्रव्य छे असंख्यात प्रदेशी छे. लोकाकाशना प्रदेश प्रमाण छे. एम अधर्मास्तिकाय पण एक द्रव्य छे. लोकप्रमाण असंख्यात प्रदेशी छे. अनेक जीव द्रव्य ते पण लोकप्रमाण असंख्यात प्रदेशी छे पण स्व अवगाहना प्रमाण व्यापक छे ते For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy