SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आख्यातकी "आख्यातकी तौ जगुरू ग ओजे जतावनोजे जगुरू गुरुअचेत्" इति लेक्षणम् । यत्र प्रथमतृतीयपादशोः ततजगणा द्वौ च गुरूस्तः द्वितीय चतुर्थ पादयोर्जतजगणा द्वौ गुरू च सा आख्यातकीयर्थः, अपरनामाख्यानकी । *लोकेऽस्मिन् अकादशाक्षरपरिमित: पादोबाध्यः । शार्दूलविक्रीडित 'सूर्याश्र्म सजाः स्तताः सगुरव शार्दूलविक्रीडितम्' इति लक्षणम, जत्र पादे म स ज त त गणा गुरुसहिताश्च चेत् द्वादशसप्तमेषु विरामश्च तत् शार्दूलविक्रीडितमित्यर्थः । *लोकेऽस्मिन् एकोनविंशत्यक्षरपरिमिति: पादो बोध्यः । रथोद्धता "रास्परैर्नरलगे रथोद्धता' इति लक्षणम् पञ्चचामरम् ''जरोनजागुरष्टभिर्यतिश्व पञ्चचामरम्' इति लक्षणम् । यत्र पादे ज-र ज-र ज गणा: सगुरवश्चेत् अवमष्टभिर्विरामश्च तत् 'पञ्चचामरम् । *लोकेऽस्मिन् षोडशाक्षर परिभितः पादो विज्ञेयः । दोधक "दोधकवृत्तमित्त भभभाद्गौ” इति लक्षणम् । यत्र भभभगणास्ततो द्वौ गुरु च चेतयोधक वृत्तमुच्यते । अस्मिन् *लोके एकादशाक्षरपरिमितिः पादो शेयः । For Private And Personal Use Only
SR No.008646
Book TitleSambhavnath Vandanavali
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy