SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हरिणी "रसयुगहयौः न्सा म्रौ स्लौ गो यदा हरिणी तदा' इति लक्षणम् यत्र पादे नसमरसगणास्ततो लघुगुरु चचेत् , अवं षट्चतुः सप्तमेषु विरामः सा हरिमीत्यर्थः 1 श्लोकेऽस्मिन् सप्तदशाक्षर परिमितः पादोऽवसेयः । वंशस्थम् "जतौ तु वंशस्थमुदीरितं जरौ” इति हि तत्स्वरूपम् । यत्र पाद जाजरा गणा भवेयुः तद्वंशस्थ छन्द इति भावः । पादेऽत्र द्वादशाक्षराणि भवन्ति । . भुजङ्ग स्यातम् "भुजङ्गप्रयातं भवेद्यैश्चतुर्मिः' इत्येवं तत्स्वरूपम् यस्प यगणचतुष्टयमण्डिाः पादा भवेयुस्तद् भुजङ्गप्रयातं छन्दः । द्वादशाक्षरविलसितः पादोऽत्रा बसेयः । इन्द्रवंशा "स्यादिन्द्रवंशा ततजैरसंयुतैः” इति लक्षणम् । यत्र ततजरगणास्स्युः सा इन्द्रवंशा । लोकेऽस्मिन् द्वादशाक्षर परिमितः पादोबोध्यः । मौक्तिमाला "मौक्तिमाला यदि भतनाद्गौ” इति लक्षणम् । मतनगणात् पगै गुरू स्तः सा भौक्तिकमालेत्यर्थः । लोकेऽस्मिन् एकादशाक्षर परिमितः पादोबोध्यः । For Private And Personal Use Only
SR No.008646
Book TitleSambhavnath Vandanavali
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy