SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दतविलम्बितः " द्रुतविम्बितमाह नभौ भरौ” ईति लक्षणम् । यत्र पादे न भ भ र गणा भवन्ति तद् इतविलम्बितमित्युच्यत इत्यर्थः । पादे चात्र द्वादशाक्षराणि भवन्ति । शिखरिणी "रसै रुद्रैरिछन्ना यमनसभला गः शिखरिणी" इति लक्षणम् । यत्रपादेय म न स भगणास्ततो लघुर्गुरु चेदेवं षडेकादशसु विरामव सा शिखरिणीत्यर्थः लोकेऽस्मिन् सप्तदशाक्षरपरिमित. पादो ज्ञेयः । मन्दाक्रान्ता " मन्दाक्रान्ता जलधिषडगैम्भ्रौ नतौ ताद्गुरू चेत्” इति लक्षणम् । यत्र पादे म भ न त त गणास्ततो दौ गुरूचेदेवं चतुर्थषष्टसप्तमेषु विरामश्च सा मन्दाक्रान्ते त्यर्थः । लोकेऽस्मिन् सप्तदशाशाक्षरपरिमितः पादो बोध्यः । तोटकम् " इह तोटकमम्बुधिरैः प्रमितम् " इति लक्षणम् । यत्र पादे चत्वारः सगणास्सन्ति तत् तोटकमित्यर्थः लोकेऽस्मिन् द्वादशाक्षरपरिमितः पादो बोध्यः । 1 स्रग्धरा "स्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेऽयम्” इति लक्षणम् । यत्र पादे म-र-म-न-य-य-य गणास्सन्ति सा म्रग्धरेत्यर्थः । अस्य वृत्तस्य सप्तमे सप्तमे सप्तमे यतिः । लेकेऽस्मिन् एकविंशत्यक्षरप्रमितः पादो बोध्यः । For Private And Personal Use Only
SR No.008646
Book TitleSambhavnath Vandanavali
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy