SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra छन्दावली www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मालिनी " ननमययययुतेयं मालिनी भोगिलोकैः" इति लक्षणम् । यंत्र पादे ननमययगणा भवन्ति अष्टसप्तभिर्विरामश्च सा मालिनीत्यर्थः । लोकेऽस्मिन् पञ्चदशाक्षर परिमितः पादो बोध्यः । अनुष्टुप " श्लोके षष्ट' गुरू ज्ञेय ं सर्वत्र लघु पञ्चमम्" इति लक्षणम् । द्वचतुः पादयोहस्वसप्तम दीर्घमन्ययो । वसंततिलका "उक्ता वसन्ततिलका तभजा जगौ गः" इति लक्षणम् । । यत्र पदे त-भ- जगणास्ततो द्वौ गुरू च चेत् सा वसंततिलकेत्यर्थः । लोकेऽस्मिन् चतुर्दशाक्षरपरिमितः पादो विज्ञेयः । पुष्पिताग्रा औपच्छन्दसिकेत्य परनाम्नी इति लक्षणम् । 'अयुजि नगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताग्रा' । उपेन्द्रवज्रा "उपेन्द्रवज्रा जतजास्ततौ गौ” इति लक्षणम् यत्र जतजगणास्ततो द्वौ गुरू च स्यातां सोपेन्द्रवज्रोच्यते । श्लोकेऽस्मिन् एकादशाक्षर परिमितः पादो बोध्यः । इन्द्रवज्रा "स्यादिन्द्रवज्रा यदि तौ जगौ नः" इति लक्षणम् यत्र तगणद्वयं जगणो गुरुद्वय च स्यात् तत्र इन्द्रवञ्चानाम इत्यर्थः । लोकेऽस्मिन् अकादशाक्षरपरिमितः पादो बोध्यः 1 For Private And Personal Use Only
SR No.008646
Book TitleSambhavnath Vandanavali
Original Sutra AuthorN/A
AuthorDharnendrasagar
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Worship
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy