SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ? $ ܀ Acharya Shri Kailassagarsuri Gyanmandir सर्वस्वदायिनो नित्यं निर्ममत्वविराजिताः । अलङ्कारमया लोके, पूज्यन्ते गुणिसंगमे ॥ ३०३ ॥ गुणिनां सङ्गतिः श्रेष्ठा, परलोकसुखप्रदा । sease विदुषां मान्या, कोऽजडस्तां परित्यजेत् ॥ ३०४॥ गुणेषु मित्रता कार्या, सर्वत्र विजयप्रदा । तस्याः सङ्गति मात्रेण, जनो याति परं पदम् ॥ ३०५ ॥ गुणानां कीर्त्तनं श्रेष्ठं विशुद्धबुद्धिदायिनाम् । " विरामो दुर्गुणेभ्यस्तु जनानां तारकः स्मृतः || ३०६॥ निर्भया निःस्पृहाकारा - येषां बुद्धिः सुनिर्मला । ते नरा गुणवन्मान्या -- जनानन्दप्रदायिनः ॥ ३०७ ॥ कीर्त्तनं देवदेवस्य गुणानामात्मसिद्धये । आत्मसिद्धिमं कार्य, विद्यते नाऽन्यदुत्तमम् ॥ ३०८ ॥ प्रायेण हि वियुज्यन्ते, सिद्धे स्वार्थेऽखिलाजनाः । कर्मग्रन्थौ क्षयं याते, न कोऽप्यात्माऽतिष्ठति ॥ ३०९ ॥ मुकुरो मलनिर्मुक्तः, प्रतिबिम्ब प्रकाशकः । तस्मान्निर्मलभावेन, वर्त्तितव्यं सदा बुधैः || ३१० ॥ यदि वन्ध्या सुतं मृते, क्षारभूमिश्च पङ्कजम् । तदा दुर्जनसंसर्गो-जनयेच्छोभनक्रियाम् ॥ ३११ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy