SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ खलानाञ्च भुजङ्गानां, गतिवैषम्यमुत्कटम् । arriad कापि, प्रथमस्तु पदे पदे || ३१२ ॥ समयोचितकार्याणि, यो विहन्ति ममादतः । सविमूढमतिलोंके, सर्वत्र परिभूयते ।। ३१३ ।। आत्मोन्नर्तिपरित्यज्य, परमाणजिहीर्षया । यतते सर्वदा योऽसौ प्रयाति विपदां पदम् || ३१४ ॥ माननीयोsपि भूपालो, नीतिहीनो ऽवमन्यते । तस्मान्भीतिमता भाव्यं, जनेन हितवाल्या ॥ ३१५ ॥ मैनिका दुःखिताः सर्वे, व्याधाथ पीडिता भृशम् | कारणत्वत्र हिंसैव तस्मात्तां सर्वथा त्यजेत् ॥ ३९६ ॥ दुःखमूलानि पापानि ज्ञात्वेति मतिमान्नरः । शर्ममूलानि पुण्यानि विचेतुं यतते ऽञ्जसा ।। ३१७ ॥ मनोरथा न सिद्ध्यन्ति, निरुद्योगतया कचित् । क्रियारम्भं विना क्रूपा - जलबिन्दुर्न लभ्यते ॥ ३१८ ॥ विषमं हि विषं प्रोक्तं, दुर्जनानां वचस्ततः । अतीवविषमं तस्माद्विषं वरतरं मतम् ॥ ३१९ ॥ यत्र प्रोक्तं वचो व्यर्थ, मौनं तत्र सुखावहम् । प्रयत्नेन विना सिद्धिः, सुलभा युक्तवेदिनाम् || ३२० ।। For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy