SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मज्ञाहीननरे शास्त्र, नकिश्चिदुपकारकृत् । लोचनाभ्यां विहीनस्य, दर्पणः श्रमवेदना ।। २८५ ॥ कोमलं हृदयं यस्य, कठोरं बाह्य चेष्टनम् । सनरो जनमान्येषु, नालिकेरफलायते ॥ २८६ ।। मागेव कातराः कार्य, नारभन्ते यथोचितम् । ___ हरिणाः कापि नो दृष्टा-गृहारम्भश्रमोयताः ॥२८७ ॥ न मेधा वञ्चकानांस्या-त्परोपकृतिसाधिका। धूर्तेन पङ्कमार्गेण, क्रोष्टुना निहतो गजः ॥ २८८ ॥ योषितः किं न कुर्वन्ति, मायावासितचेतसः । दृश्यतां संगमात्रेण, मुनयोऽपि प्रतारिताः ॥ २८९ ॥ कूटागारमहोयोषि-त्पार्यते केन देहिना । साहसं षड्गुणं प्रोक्तं, बुद्धिस्तस्याश्चतुर्गुणा ॥ २९० ॥ संपनशीलमाहात्म्या, सा नारी नररत्ननः । बन्दनीया सतीनां या, शिरोरत्नमयी सदा ॥ २९१ ॥ विदुषां गोपनं किश्चि-त्रैवाऽस्ति भुवनत्रये । विभावसुर्निजं तेजः किं गोपयति कहिचित् ।। २९२ ॥ कामिनीनां प्रसंगो हि, दुर्दशा जनयत्यहो । तस्मात्तं दूरतस्त्यक्त्या, शिववर्मपरो भव ॥ २९३ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy