SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ खलसंसर्गतः सन्तो नैवं दुष्यन्ति कर्हिचित् पिचुमन्दप्रसङ्गेन, रसालादूषिताः किमु || २७६ || सतांसंगति मात्रेण भवेयुर्गुणिनोऽगुणाः । पयोदेनो तंवारि, सामुद्रं किं न तृप्तिदम् || २७७ || नादेन मोहितं विश्व-मकृत्यमपि सेवते । तृणभक्षीमृगः किं न तिष्ठति लुब्धकान्तिके ॥ २७८ ॥ द्विषतामुपकारेण, सज्जनत्वं प्रकाशते । महौषधिर्न किं दृष्टा, छेदकानां सुखप्रदा ॥ २७९ ॥ सज्जनानां सदा साम्यं, मतं सर्वत्र जन्तुषु । faarateera ft. सर्वत्र वर्त्तते समः ॥ २८० ॥ , नाsकार्य क्रियते सद्भिः, संकटे पतितैरपि । निशाकरांशुभिः कश्चि तप्यते शीलवान् किमु || २८१ ॥ अन्धेन नीयमानोऽन्धो - नैवाप्नोति निजोचितम् । मूर्खमार्गानुसारी किं, प्रयाति परमं पदम् ।। २८२ ।। सद्गुरुनावमासाद्य, तरन्ति विबुधा जनाः । न हि जन्मप्रभावेण, केषाञ्चिदुद्धृतिः स्मृता ॥ २८३ ॥ गुरूणां वचनं शस्यं, सर्वपापप्रणाशनम् । तदेव भेषजं शान्ति-प्रदं सद्वैयोजितम् ॥ २८४ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy