SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूर्खाणां वादलेशोऽपि, जायते भयदायकः । शुष्कवंशसमद्भूतो-ज्वलनोऽरण्यदाहकः ॥ २६७ ॥ बलवानपि सत्पक्षो-जायते कार्यसाधकः । प्रभञ्जनेन संत्यक्तो-निर्बलो हि धनञ्जयः ॥ २६८ ॥ निर्वलोऽपिजनत्रातः-पूज्यते कार्यकर्मणि। किटिकासंहतिः किं न, शस्यते कार्यसाधिका ॥२६९।। बहिःसारोपि नो मान्यो-हृदिस्याचेदसारता। किं प्रीतिपूरकं सद्भि-बंदरीफलमीक्ष्यते ॥२७॥ अन्तःसारतया लोके, पूज्यन्ते गुणशालिनः। नालिकेरफलान्यत्र, शुभाय न मतानि किम् ॥ २७१ ॥ संपदाढ्योऽपि नो मान-मर्हति दानमन्तरा । उच्चैः पदं पयोदाना-मम्बुधीनामधः स्थितिः ॥२७२।। किं करोति गुणान्योऽपि, विभवेऽसतिमानवः । ___ गुणहीनानि पुष्पाणि, वक्षोजी भूषयन्ति नो ॥२७३॥ गुणज्ञेषु गुणा यान्ति, गौरवं लोकविश्रुतम् । पिकंनादमपेक्षन्ते, पञ्चमध्वनिवेदिनः ॥ २७४ ॥ गुणा अपि समाश्रित्य, निर्गुणान्दोषकारिणः। मिष्टापगाः समुद्रान्तः, पतिताः क्षारजीवनाः ॥ २७५ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy