SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११.२ Acharya Shri Kailassagarsuri Gyanmandir महान्तो नैव मुञ्चन्ति तुङ्गतां स्वकुलोचिताम् । व्यसनैर्वाधिताः सिंहा स्तृणं नादन्ति कर्हिचित् ॥ २५८ ॥ मानिनो मानमर्हन्ति, यत्र कुत्र गता अपि । दन्तिनःस्थानतो भ्रष्टा- बद्ध्यन्ते राजवेश्मनि ॥ २५९ ॥ मानही नास्तृणायन्ते, पराभूताः पदे पदे । दृश्यतां दास्यभावेन, दुर्गता देहिनो भुवि ॥ २६० ॥ विरमन्ति पराभूता, दुर्जना दुष्टकार्यतः । पिशाचा यन्त्रपाशेन, निबध्यन्ते न किं खलु ।। २६१ ॥ रिक्तभावा अपि क्लेशं जनयन्ति खला जने । > घटीयन्त्रस्थिता घटयः, किमु तं खेदयन्ति नो ॥ २६२ ॥ कुरूपस्थायिनो यान्ति, गुणा गौरव हेतुताम् । वसन्तोदयमात्रात्किं कलकण्ठा न मोहकाः || २६३ ॥ शोभतेऽवसरे पुंसां, प्रभूतोऽपि गुणोदयः । जलदागमकाले ऽपि, नाऽतिवृष्टिः फलप्रदा ।। २६४ ॥ वचनं कालमासाद्य, शोभतेऽपि गुणोज्झितम् । प्रयाणावसरे वामे, खरशब्दः प्रशस्यते ॥ २६५ ॥ वागीशोऽपि ब्रुवन्याति, लघुतां कालमस्मरन् । शरमध्वानः किं न निन्दाभाजनमुच्यते ॥ २६६॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy