SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १११ अभव्यानां समारम्भः, परकार्यविरोधकः । नीचस्थानं गते भौमे, कुतः स्यात्सुखवेदनम् ॥ २४९ ॥ निन्दनीयतमं लोके, कुत्सितानां विचेष्टनम् । यद्वशे पतितो देही, पङ्के गौरिव सीदति ।। २५० || दुष्टानां चरितं वक्रं, खला एव विजानते । भुजङ्गानां पदारोहं, विदन्ति भुजगाः सखे ।। २५१ ॥ खलसंसर्गतो ज्ञानं, समूलं हि विनश्यति । राहुच्छायागतो दृष्टो, निस्तेजाः शशभृन्न किम् ॥ २५२ ॥ मायाविनोविकाराय, प्रभवन्ति न शान्तये । आत्मगुप्ताप्रयोगेण, कूर्दन्ति कपयो यथा ॥ २५३ ॥ दुर्जनानां वचो मिष्टं जायते जीवितापहम् । " शर्कराभक्षिणो नूनं, खराः प्राणपराङ्मुखाः ॥ २५४ ॥ असदर्थग्रहेणैव, सदर्थो नैव लभ्यते । विक्रीते काचखण्डेऽपि, रत्नमूल्यं सुदुर्लभम् ।। २५५ ।। साधवः स्वसदाचारं त्यजन्ति संकटेऽपिनो । पयोरावृतस्याऽपि तिग्मरश्मेः सदागतिः ।। २५६ ॥ परार्थसाधकाः सन्तः, पर्यटन्ति दयालवः । राहुणा ग्रस्यमानोऽपि, चन्द्रचरति निर्भयः ।। २५७ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy