SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लुब्धस्य चेष्टितं चित्रं, क्रियाकाण्डस्तु मोहकः । वाग्वैशयं मनोहारि, वक्रता प्राणहारिणी ।। २४० ॥ केन सृष्ठमिदं रत्नं, लोभनामकमुत्कटम् । ___ संगतो यद्वशं जन्तु,-जेडरूपो भवत्यहो ॥२४१॥ लोभाग्नौ निपतन्त्येव, शलभा इव देहिनः । ___ मूढता हेतुरत्रैवा,-ऽन्यथा तत्संगतिः कथम् ॥ २४२ ।। लुब्धा नरा न पश्यन्ति, कामिन इव मोहतः । __ इहैव दुःखिता यान्ति, नरकालयमुत्कटम् ।। २४३ ॥ वेदनाव्यथिता लुब्धाः, स्वार्थभ्रष्टाः पदे पदे । ___ केवलव्याधिवेदिन्यो-न दृष्टाः सरघाः किमु ॥ २४४॥ वित्तानां रक्षणे यत्न, कुर्वन्ति कृपणा जनाः । भुञ्जते ददते नैव, केवलं व्ययगामि यत् ॥ २४५ ॥ मुलभः सर्वदा लोके, समवायो विरोधिनाम् । ओतुमुषकसङ्घो हि, प्रतिवेश्म विलोक्यते ॥ २४६ ।। दुर्लभः सुतरां सारः, सज्जानां समागमः । कमलाऽऽवासितं वारि, क्वचिदेव समीक्ष्यते ॥ २४७ ॥ भव्या भवन्ति भूतानां, नितरां शान्तिदायकाः । सौम्या ग्रहा निषेवन्ते, क्रूरतां न कदाचन ॥ २४८ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy