SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ गुणिनो यत्र राजन्ते तत्र स्युः सर्वसंपदः । निर्मूला विपदस्तत्र, सर्वकार्यविद्याधिकाः ॥ २०४ ॥ विपदां पदमाचख्यु - दुजनानां समन्वयम् । देशत्यागो वरीयान्हि, न तु दुर्जनसंगतिः ।। २०५ ।। वरं वनचरैर्वासो - गहने गिरिकानने । प्राणत्यागो वरं नैत्र, दुर्जनानां समागमः || २०६ | दुर्जनोरगयोर्मध्ये, वरं नागो न दुर्जनः । अहिर्दशति कालेन, दुर्जनस्तुपदे परे ॥ २०७ ॥ दुर्जनो दूरतस्त्याज्यो - वावदूकोऽपि कोपकृत् । शीतलस्तुहिनौघः किं नाखिलं दहति क्षणात् ॥ २०८॥ दुर्जनेन समं सख्यं, कापि न स्यात्सुखावहम् । मर्कटेन हतोभूपः, पश्चात्तापमुपेयिवान् ।। २०९ ।। दुर्जनेषु कृता मैत्री, विषमाऽऽपत्तिदायिनी । कपिकच्छु विमर्देन, कुतो नेत्रनिमीलनम् || २१० ॥ दुर्जनेन समं वासो - विविधव्यसनप्रदः । राहोछायां गते भानौ, नीलिमा किं न दृश्यते ॥२११ ॥ दुर्जनेन समं वादो नैव कार्यो विचक्षणैः । वाणीमात्रप्रहारेण सतां संजीवनं कुतः || २१२ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy