SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आगतं भयमालोक्य, सद्यः कुर्यात्प्रतिक्रियाम् । ज्वलितेऽपि यथावहौ, जलक्षेपेण सान्खनम् ॥ १९५ ॥ अनिष्टभावना त्याज्या, महाक्षोभकरी सदा । क्षुभिते चेतसि केशैः केवलं परिभूयते || १९६ ।। " अशान्तस्य कुतो ज्ञान-मज्ञानस्य कुतः सुखम् | असुखस्य कुतः स्थैर्य-मस्थिरस्य कुतो गतिः ।। १९७ ॥ गतिहीननरो याति, नीचयोनिमनिच्छया । dasti निकर्माणि कृत्वा पापच्यते ऽवशः ॥ १९८ ॥ अपूर्णः पूर्णता हे तो- तते नित्यमुद्यतः । प्रतिपञ्चन्द्रद्वान्तं ज्ञातव्यं तत्र कोविदैः ॥ १९९ ॥ गुणदृष्टिः सदाशस्या, विपरीतक्रमाऽन्यथा । सज्जनाननसंभूता, सुवर्ण श्रेणिरीदशी || २०० ॥ परोत्कर्षमनुत्य, मोदन्ते विमलाशयाः । पङ्कजामोदमुत्कृष्टं संप्राप्य को न हृष्यति ।। २०१ ॥ 9 साधवः स्वगुणैः सर्वे, पूज्यन्ते गुणिभिः सदा । रत्नानि यदि न स्युचेत्, तत्परीक्षा कथं भवेत् ॥ २०२ ॥ यदि सन्ति गुणा नृणां प्रकाशं यान्ति ते स्वयम् । विभावसुर्निवर्णः स्वयमेव प्रकाशते ॥ २०३ ॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy