SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०७ Acharya Shri Kailassagarsuri Gyanmandir देशं दुर्जनो याति स देशः परिभूयते । उदये धूम्रकेतोर्हि, कुतो मङ्गलसन्ततिः ।। २१३ ।। दुर्जनो नम्रतां याति नैव नित्योपसेवितः । तैलाभ्यङ्गाद्युपायेन, श्वपुच्छः प्रकृतिं श्रितः ॥ २१४ ॥ दुर्जनः प्रथमं वन्यः, सज्जनस्तदनन्तरम् । अशुचिक्षालनं पूर्व, पश्चान्मुखविशोधनम् ।। २१५ ।। आडम्बरेण पूज्यन्ते, दुर्जना विगुणा अपि । वाराङ्गनाः सुनेपथ्य - प्रभावेण यथा जने ॥ २१६ ॥ दुर्जना दयया हीना- विराशिप्रियाः सदा । कानां स्वभावो हि परदुःख विधायकः || २१७॥ , जानता जानता वाऽपि नैव दुर्जनसंगतिः । विधातव्या विचित्राणां, विपदां निधिरन्वहम् २१८ ॥ दुर्जनाऽनिल वेगेन, सज्जनामरपादपाः । नम्रीभूता अपि क्षोभं नैव यान्ति कदाचन ॥ २१९ ॥ दुर्जनाऽनलसंन्ताप-स्तावल्लोकभयङ्करः । सज्जनाम्बुधरोयावन्नैव दृष्टिपथं गतः ॥ २२० ॥ दुर्जनोलूकवर्गोऽयं, तमस्विन्यां प्रमोदभाक् । सज्जनोष्णांशुमाहात्म्या- त्कापि शीघ्रं निलीयते ।। २२१ ।। For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy