SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ स्वार्थदक्षा जनाः सर्वे, परमार्थपरायणाः । विरला एव दृश्यन्ते, शाखिन इव सर्वदा ॥ १८६ ॥ कालेन सर्वभूतानि, पच्यन्ते हि पदे पदे । तस्माच्छक्त्यनुसारेण, यतितव्यं हिते निजे ॥ १८७ ॥ हितं कोनाम संबुद्धय, न कुर्वीत विचक्षणः । तदेव जन्मसाफल्यं, यदात्माहतसाधनम् ॥ १८८ ।। कंदर्पदर्पसंरूढा-नष्टात्महितभावनाः । रटन्ति विषयाऽऽक्रान्ता-भवकान्तारवर्तिनः ॥ १८९ ।। विषवद्विषयत्रासं, विज्ञाय मतिमानरः। __ नित्यमात्मसुखं कुर्या-त्स्वाधीनं निजबोधतः ।। १९० ॥ विरुद्धाविषया येन, निर्मिता वशवर्तिनः। स नरो दीव्यभावेन, राजतेऽमरवन्दितः ॥ १९१ ॥ वैरिणो विषयाः प्रोक्ता-निरयस्थानदायिनः । शत्रुभिस्तापितालोका-इहैव दुःखभोगिनः ॥ ११२॥ मानवा मानिनो नित्यं, परलाघवमानिनः । अपमानं पुरस्कृत्य, यतन्ते हितकांक्षया ॥ १९३॥ नाकाले क्षीयते कार्य, विना यत्नेन योजितम् । बइयत्नार्जितं चैत-त्प्राप्ते काले विनश्यति ॥ १९४॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy