SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पठन्ति प्राकृतं के ऽपि, संस्कृतं च नरोत्तमाः। __ अर्थगौरवता तत्र, माननीया वचस्विभिः ॥ १७७ ।। यं कंचिदागमं श्रुत्वा, तत्त्वार्थ तत्त्ववेदिनः।। गृहन्ति निजबोधाय, पशूनामपि पाटवम् ॥ १७८ ॥ क्रुद्धयन्ति कामिनोवाला-हिताहितपराङ्मुखाः । यदि न स्यात्सतां संग-स्तेषामुद्धरणं कथम् ।। १७९ ।। निजदोषानुसारेण, पुष्यन्ति कामिना क्रियाः। हीनक्रियाकलापेन, कथं तत्त्वप्रधानता ॥ १८० ॥ तत्वबोधविनिर्मुक्ता-बंभ्रमन्ति भवोन्मुखाः । काचरखण्डप्रभावेण, कथं चिन्तामणिप्रभा ॥ १८१ ॥ स्थाने स्थानेऽश्मनां लब्धिः, सुलभा लुब्धचेतसाम् । न कापि लभ्यते चिन्ता-रत्नं पुण्योदयं विना ॥१८२।। सुकृतं नावमासाद्य. भववारिनिधेस्तटम् । प्रयातुं यतते विद्वाँ-ल्लोभराशिपराङ्गवः ।। १८३ ।। सन्ति सन्तः कियन्तस्ते, विधिरत्नावलिप्रियाः। अपवादपदं त्यक्त्वा, विराजन्ते विदांवराः ॥ १८४ ॥ कातराः कर्मपाशेन, यन्त्रिता निजचेष्टितम् । श्रयन्ति केवलं दुःखो-दनिन्यतमं सदा ।। १८५ ।। For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy