SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवारण्ये भयाक्रान्ते, पर्यटन्ति कुशीलिनः । न जानन्ति सुखागारं, धर्माऽधर्मविचारणाम् ॥१०९ अर्थमनर्थदं नित्यं, जानी हि विदुषांवर? । ___ ततो लब्धेन वित्तेन, दानपुष्टिविधीयताम् ॥११०॥ किं हेयं किमहेयं च, नैव जानात्यपण्डितः । तस्माच्छास्त्रविदाभाव्यं, किमपण्डितपुष्टितः ॥१११॥ सुखदुःखादिभिस्त-मुदयास्तमयं जगत् । दर्शयन् सवितानित्य-मितियात्पुदयास्तताम् ॥११२॥ उत्तराऽऽशापतिर्भक्त्या, महेशस्याप्यराजत । धनाध्यक्षत्वमासाद्य, मानवानान्तुकाकथा ॥११३॥ हीनाहिदीनताज्ञेया, बुद्धिधर्मविनाशिनी। क्षीणे हि तेजसि क्षिप्रं, बजत्यस्तं दिवाकरः ॥११४॥ यावत्बुद्धिर्वलंताव-निधिर्यस्तुबलं कुतः । गृहस्थिताकलादो हि, धनं गृह्णाति पुष्कलम् ।।११५॥ महानाडम्बरोऽसार-पदार्थस्य अविश्रुतः । कांस्यपात्रसमोनादो नैव काश्चनभाजने ॥११६॥ अपल्पज्ञो गर्वमारूढः, परोत्कर्ष न मन्यते । परमार्थज्ञता प्रो-विद्वान्विश्वगुणप्रियः ॥११७॥ For Private And Personal Use Only
SR No.008637
Book TitlePrakarana Sukhsindhu Part 2
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherVitthalbhai Jivabhai Patel Ahmedabad
Publication Year1921
Total Pages471
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy